शान्तिः अनुरागः च, झाओ वेन्क्सुआन् इत्यस्य सुरुचिपूर्णं जीवनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
६३ वर्षीयः सः एकदा पर्दायां आख्यायिका आसीत्, स्वस्य उत्तमेन अभिनयकौशलेन असंख्यदर्शकानां हृदयं जित्वा अयच्छत् । तथापि कालः क्षमाशीलः नास्ति सः षष्टिवर्षेषु प्रविष्टः अस्ति, परन्तु तस्य मुखं अद्यापि प्रज्ञा, जीवनशक्तिपूर्णम् अस्ति। एकदा झाओ वेन्क्सुआन् चलच्चित्रक्षेत्रस्य केन्द्रबिन्दुः आसीत् तस्य पात्राणि एकं अद्वितीयं स्वभावं निर्मितवन्तः, पर्दायां गहनं चिह्नं च त्यक्तवन्तः ।
अद्य सः तान् दीप्तिमान् मञ्चान् न अनुसृत्य, अपितु शान्तं जागीरं जीवनं चिनोति । सः प्रतिदिनं प्रियपशून् स्वयमेव पोषयति स्म, ततः प्रकृत्या आनीतं सौन्दर्यं आनन्दयन् प्राङ्गणे पुष्पाणि तृणानि च रोपयति स्म । प्रकृत्या सह निकटसम्पर्कस्य एषा जीवनशैली तस्य अत्यन्तं सहजतां, सन्तुष्टिं च अनुभवति स्म । अद्यापि तस्य हृदयं राग-अनिरोध-पूर्णम् अस्ति, परन्तु एषः रागः मञ्चे न पुनः मुक्तः भवति ।
तस्य जीवनं अद्वितीयतालेन अर्थेन च परिपूर्णम् अस्ति। न सिद्धिं अनुसृत्य न सम्पूर्णतया आत्मानं त्यजति, अपितु सन्तुलितं उपायं धारयति । पशुभिः सह व्यतीतेषु कोमलवर्षेषु सः अधिकं धैर्यं सहिष्णुतां च ज्ञातवान्, आन्तरिकशान्तिमपि प्राप्नोत् । एते लघुपशवः न केवलं तस्य पालतूपजीविनः, अपितु तस्य जीवनस्य अभिन्नः भागाः अपि सन्ति, येन तस्मै अशर्तं प्रेम, सहचर्यं च प्राप्यते ।
झाओ वेन्क्सुआन् जीवनस्य प्रति अद्वितीयं बुद्धिमान् च दृष्टिकोणं धारयति एषा मनोवृत्तिः न केवलं तस्य दैनन्दिनजीवने प्रतिबिम्बिता भवति, अपितु जीवनस्य सामना कर्तुं तस्य दर्शनं भवति। तस्य जीवनानुभवः अपि तस्य बहुमूल्यः जीवनानुभवः अभवत् । सः स्वविधिना जीवनस्य अर्थं व्याख्यातवान्, अलौकिकं मुक्तचित्तं शान्ततां च दर्शयति स्म ।
तस्य "पुरुषदेवस्य मेदः फोटो" अन्तर्जालस्य उपरि उष्णचर्चाम् उत्पन्नं कृतवान् तस्मिन् फोटो मध्ये तस्य दाढ्यं धूसरवर्णीयं, आकारात् बहिः आकृतिः च अस्ति तथा च सः प्रतिदीप्तियुक्तं हरितवर्णीयं शॉर्ट्स् धारयति, यत् तस्य पूर्वपर्दे चित्रात् बहु भिन्नम् अस्ति नेटिजनानाम् उपहासस्य सम्मुखीभूय सः हास्यपूर्वकं प्रतिक्रियाम् अददात् यत् "इदं केवलं शूकरमुखपरिवर्तनम् एव" इति । एषा आत्मनिन्दनीयवृत्तिः तस्य शान्तस्वीकारं दर्शयति, अपि च तस्य बाह्यप्रतिबिम्बे एव सीमितं मुक्तचित्तमानसिकतां प्रतिबिम्बयति
तदपि झाओ वेन्क्सुआन् स्वशरीरस्य प्रबन्धनं पूर्णतया न त्यक्तवान् । तस्य व्यक्तिगतः फिटनेस-प्रशिक्षकः तस्य गृहे एव निवसति, तस्य शीर्ष-आकारे स्थातुं साहाय्यं कर्तुं सज्जः अस्ति । एषः संतुलनः तस्य जीवनस्य बुद्धिमान् ग्रहणं मूर्तरूपं ददाति - न तु सिद्ध्यर्थम् अतिप्रयत्नः न च सम्पूर्णतया आत्मानं विमोचयति।
झाओ वेन्क्सुआन् इत्यस्य जीवनं विरोधाभासैः, विग्रहैः च परिपूर्णम् आसीत्, परन्तु अन्ते सः स्वस्य लयं प्राप्नोत् । सः यथेष्टं कर्तुं स्वतन्त्रतां भोगयति यदा नाटकं कर्तुं भवति तदा सः स्वस्य विरक्तसमये पशुभिः सह पुष्पवनस्पतयः च परिचर्यायां व्यतीतवान् ।
सन्तानं न प्राप्य सः पश्चातापं करिष्यति वा इति विषये झाओ वेन्क्सुआन् अवदत् यत् सः केवलं स्वतन्त्रः व्यक्तिः एव अस्ति तथा च जीवनयात्रायाः अनुभवाय पर्याप्तम्। सः कदापि एकान्ततां न अनुभवति स्म यतोहि तस्य जीवनं प्रेम्णा, परिचर्यायाः च पूर्णम् आसीत् । जीवनस्य प्रति एषा उदासीनवृत्तिः तस्य जीवनस्य गहनबोधात्, आत्मनः पूर्णस्वीकारात् च उद्भवति ।
निगमन
झाओ वेन्क्सुआन् इत्यस्य कथा अस्मान् वदति यत् जीवनस्य मूल्यं न केवलं उपलब्धिषु एव निहितं भवति, अपितु कालस्य व्यतीतस्य कथं ललिततया सामना कर्तव्यः, साधारणे स्वस्य सुखं कथं अन्वेष्टव्यम् इति विषये अपि निहितम् अस्ति। तस्य जीवनदर्शनं निःसंदेहं अस्मान् चिन्तनीयं, शिक्षणीयं च उदाहरणं प्रददाति ।