भाषासु पारं, संस्कृतिः संयोजयति: यन्त्रानुवादस्य भविष्यम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन सह सरलपाठरूपान्तरणात् अधिकजटिलशब्दार्थबोधं भावात्मकव्यञ्जनं च यावत् यन्त्रानुवादस्य स्तरः मानवीयप्राकृतिकभाषासंसाधनस्य समीपं समीपं गच्छति अस्याः प्रौद्योगिक्याः अनुप्रयोगक्षेत्राणि अपि अधिकाधिकं विस्तारं प्राप्नुवन्ति, तथा च भाषापारसूचनाविनिमयस्य, वास्तविकसमयानुवादस्य, व्यक्तिगतअनुवादस्य च उल्लेखनीयपरिणामाः प्राप्ताः
सर्वप्रथमं यन्त्रानुवादस्य अनुप्रयोगपरिदृश्यानि क्रमेण अधिकव्यावसायिकव्यक्तिगतदिशि विकसितानि सन्ति । यथा, शैक्षणिकक्षेत्रे यन्त्रानुवादः विद्वांसः आङ्ग्लपत्राणि शीघ्रं पठितुं शोधं कर्तुं च साहाय्यं कर्तुं शक्नोति, तस्मात् नूतनज्ञानस्य अधिकतया अवगमनं, शिक्षणं च कर्तुं शक्नोति व्यापारक्षेत्रे यन्त्रानुवादः कम्पनीभ्यः विभिन्नेषु देशेषु संवादं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयितुं शक्नोति ।
द्वितीयं, यन्त्रानुवादेन जनानां संचारस्य अधिकसुलभः कुशलः च मार्गः अपि प्राप्यते । जटिलभाषासूचनाः शीघ्रमेव संक्षिप्तरूपेण सुलभरूपेण च परिवर्तयितुं शक्नोति, येन जनानां कृते भिन्नसंस्कृतीनां सूचनानां च अवगमनं सुलभं भवति
भविष्ये यन्त्रानुवादः कृत्रिमबुद्धिप्रौद्योगिकीनां, यथा सन्दर्भबोधः, भावनाविश्लेषणं, प्राकृतिकभाषाप्रक्रियाकरणं च एकीकृत्य निरन्तरं करिष्यति, येन यन्त्रानुवादः भाषायाः यथार्थार्थं अधिकसटीकतया स्वाभाविकतया च प्रस्तुतुं शक्नोति अस्याः प्रौद्योगिक्याः अनुप्रयोगेन सरलपाठरूपान्तरणसाधनात् अधिकजटिलं, परिष्कृतं, कुशलं च सूचनासञ्चारमञ्चं प्रति यन्त्रानुवादं प्रवर्धयिष्यति
यन्त्रानुवादः सांस्कृतिकसूचनाः संयोजयति सेतुः अस्ति अस्माकं कृते सुचारुतरं अधिककुशलं च संचारजगत् निर्माति।