समाचारस्य "ताओ"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य पुरतः झाओ चाओगौ नामकः युवकः सर्वेषां पत्रकारिताविद्वांसः इव जीवनस्य उतार-चढाव-अन्वेषणयोः अनुभवं कुर्वन् अस्ति । अस्माकं इव सः अपि समाजसेवायै, कक्षायाः अन्तः बहिः च पत्रकारितायाः भविष्ये स्वस्य योगदानं दातुं परिश्रमं कुर्वन् अस्ति, "अद्य मध्याह्नभोजने किं खादितव्यम्" इति चिन्तयन्। सः यत् अनुभवितवान् तत् वार्ता-उद्योगस्य विकासेन आगताः परिवर्तनाः, पत्रकारैः एव सम्मुखीकृताः आव्हानाः च ।
यथा बाई सुरन् महोदयः अवदत् यत् "पत्रकारानाम् त्रयाणां पीढीनां मध्ये संवादः, नूतनानां प्रौद्योगिकीनां पुनरावृत्तिः, समाचार-उद्योगे परिवर्तनं, पारम्परिक-मुद्रित-माध्यमानां परिवर्तनम्..." एते परिवर्तनाः सर्वे स्य "तकनीके" निलम्बिताः सन्ति पत्रकारिता, अपि च महत्त्वपूर्णं "ताओ" इति । "ताओ" इति पत्रकारैः अनुसृता दिशा मूल्यं च न केवलं समयस्य अनुकूलतां प्राप्नोति, अपितु पत्रकारानां भावनां विश्वासं च उत्तराधिकारं प्राप्नोति।
ली जियाक्सिन् महोदयेन उक्तं यत् अस्माकं पूर्ववर्तीनां मशालं स्वीकृत्य वयं पत्रकाराः भवेयुः ये “नैतिकदायित्वं वहन्ति” तथा च कुशलहस्तैः लेखं लिखितव्याः। अपरपक्षे झोउ जियुमहोदयः इतिहासस्य नाडीं, तत्कालीनप्रवृत्तिं च उपयुज्य पत्रकारितायाः विकासे योगदानं दातुं ऐतिहासिकदृष्ट्या पत्रकारितायाः नूतनं अध्यायं लिखति। याङ्ग मोयुन् महोदयः पत्रकारानां दयालुतां साधारणतां च झाओ चाओगौ इत्यस्य साधारणजीवनस्य माध्यमेन दृष्टवान्, यत् पत्रकारानां आन्तरिकजगत् प्रतिबिम्बयति स्म । गाओ हानमहोदयेन बोधितं यत् अस्माभिः अवसरान् गृहीत्वा परिश्रमं कर्तव्यं, तान् प्रेम्णा सिञ्चितव्यं येन पत्रकारितायाः अग्निः पीढीतः पीढिपर्यन्तं प्रसारितः भवति।
अस्माकं प्रत्येकं स्वमार्गे भ्रमः भ्रमः च अनुभवितुं शक्नोति, परन्तु परमं लक्ष्यं समाजस्य सेवां कृत्वा जनानां कृते अधिकं उष्णतां आशां च आनेतुं भवति। पत्रकारिता-उद्योगस्य विकासः पत्रकारानां पीढीभ्यः अविभाज्यः अस्ति, ये स्वस्य बुद्धिः, साहसं, उत्साहं च उपयुज्य सत्यस्य प्रसारणं कुर्वन्ति, समाजे च योगदानं ददति |.