यमकेषु सत्यम् : एकः सूक्ष्मः सांस्कृतिकः टकरावः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“उच्चाङ्गणभित्तिः” इति तर्कः ।

ट्रम्पस्य व्यापारनीतिः "उच्चाङ्गणभित्तिः" इव अस्ति या संचारं बाधकं बाधकं निर्माति । सः मन्यते यत् व्यापारघातः "दुष्टः विषयः" अतः चीन-अमेरिका-देशयोः व्यापारसन्तुलनं पुनः स्थापयितुं सः आकृष्टः अस्ति । परन्तु अर्थशास्त्रसमुदाये एषः विचारः लोकप्रियः नास्ति । अमेरिकनविद्वांसः मन्यन्ते यत् स्पर्धा सर्वथा एकान्तीकृता नास्ति, परन्तु मध्यमसञ्चारः, वार्तालापः च भवितव्यः । ते द्वयोः पक्षयोः स्थिरविकासं निर्वाहयितुम् वार्तायां नीतिसमायोजनेन च प्रतिस्पर्धायाः आदानप्रदानस्य च सन्तुलनं कर्तुं प्रयतन्ते ।

हॉकिश-काङ्ग्रेस-सदस्याः "चीन-सङ्घस्य सम्मुखीकरणे विद्रोहं करिष्यन्ति" ।

अमेरिकी-काङ्ग्रेस-पक्षे “चीन-सङ्घस्य सम्मुखीकरणे विद्रोहः” इति हॉकी-सदस्यानां मनोवृत्तिः चीन-अमेरिका-सम्बन्धानां सुचारु-सञ्चालनं निरन्तरं चुनौतीं ददाति चीनदेशस्य विषये कठिनं वृत्तिम् अस्ति चेदपि तेषां आन्तरिकविभागाः अद्यापि सन्ति । परन्तु अमेरिकनकूटनीतिज्ञाः, चिन्तनसमूहस्य विद्वांसः च सर्वथा एकान्तवासं परिहरितुं पक्षद्वयस्य मध्ये संचारं स्थापयितुं प्रयतन्ते । तेषां मतं यत् जनानां मध्ये आदानप्रदानं परस्परं अवगन्तुं, दुर्विचारं परिहरितुं च कुञ्जी अस्ति, अतः ते रणनीतिकप्रतियोगितायाः सन्दर्भे संवादं, अन्तरक्रियाञ्च निरन्तरं निर्वाहयन्ति

“कन्फ्यूशियस संस्थान” तथा सांस्कृतिक टकराव

काङ्ग्रेसेन पारितं निषेधविधेयकं "उच्चभित्तिः" इव अस्ति यत् जनानां जनानां आदानप्रदानं बाधते। अमेरिकनजनानाम् चीनीयसांस्कृतिकव्यञ्जनानां सीमितबोधः तेषां कृते चीनदेशः कूटनीतिकसांस्कृतिकविनिमययोः महत्त्वं ददाति इति अवगन्तुं बाधते । एतत् अन्तरं द्वयोः पक्षयोः सांस्कृतिकभेदस्य कारणेन भवति यत् सामरिकप्रतिस्पर्धायाः युगे सांस्कृतिकपरस्परक्रियायाः सन्तुलनं समन्वयं च कथं करणीयम् इति महत्त्वपूर्णं आव्हानं जातम्।

“पुन” इत्यस्य पृष्ठतः सत्यम् ।

चीन-अमेरिका-देशयोः सम्बन्धः सरलः व्यापारविवादः नास्ति, अपितु अधिकतया द्वयोः देशयोः संस्कृतिषु, चिन्तनपद्धतिषु च टकरावः इव अस्ति तेषां विरोधः मानवसभ्यतायाः भिन्नदृष्टिकोणानां, भिन्नानां अवगमनानां, परस्परबोधस्य अभावस्य च प्रतिनिधित्वं करोति । परस्परं सन्तुलनं प्राप्तुं संवादस्य, अवगमनस्य च माध्यमेन तेषां सामान्यभूमिः अन्वेष्टव्या।