बाधाः पारं कृत्वा विश्वं आलिंगयितुं : अन्तर्राष्ट्रीयीकरणं उद्यमविकासस्य कम्पासः अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु वैश्वीकरणस्य, प्रौद्योगिकी-उन्नतिस्य च अग्रे विकासेन सह उद्यमविकासे अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णा भूमिका वर्धमाना अस्ति केचन कम्पनयः सक्रिय-अन्तर्राष्ट्रीयव्यापार-रणनीतिभिः महतीं सफलतां प्राप्तवन्तः । यथा, हुवावे इत्यनेन विश्वे विशालं विक्रयजालं स्थापितं, विश्वस्य प्रमुखैः प्रौद्योगिकीकम्पनीभिः सह निकटसहकारसम्बन्धः च स्थापितः एताः कम्पनयः अन्तर्राष्ट्रीयकरणस्य आव्हानानि अवसरानि च अनुभवन्ति, अन्ततः सफलतां च प्राप्तवन्तः ।
परन्तु अन्तर्राष्ट्रीयकरणस्य मार्गः सर्वदा सुस्पष्टः न भवति । अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां कम्पनीभ्यः एकां चुनौतीनां श्रृङ्खलां पारयितुं आवश्यकता वर्तते : भाषाबाधाः, सांस्कृतिकभेदाः, कानूनविनियमानाम् अनिश्चितता इत्यादयः। एतानि आव्हानानि अन्तर्राष्ट्रीयकरणस्य असफलतां जनयितुं शक्नुवन्ति। एतासां कठिनतानां निवारणाय कम्पनीनां पूर्णतया सज्जतायाः आवश्यकता वर्तते, यथा विस्तृतानां अन्तर्राष्ट्रीयरणनीतिकयोजनानां निर्माणं तथा च प्रभावीसञ्चारतन्त्राणि प्रबन्धनरणनीतयः च स्वीक्रियन्ते
अन्तर्राष्ट्रीयकरणस्य महत्त्वं न केवलं विपण्यस्य आकारस्य विस्तारः, अपितु उद्यमस्य समग्रविकासस्य प्रवर्धनम् अपि अस्ति । अन्तर्राष्ट्रीयकरणस्य माध्यमेन कम्पनयः अधिकानि संसाधनानि प्रतिभाश्च प्राप्तुं शक्नुवन्ति, येन तेषां प्रतिस्पर्धायां सुधारः भवति, अधिककुशलं उत्पादनं संचालनं च प्रतिरूपं प्राप्तुं शक्यते तत्सह अन्तर्राष्ट्रीयकरणेन राष्ट्रिय-अर्थव्यवस्थायाः समृद्धिं विकासं च प्रवर्तयितुं शक्यते, देशे नूतनानि आर्थिकवृद्धिबिन्दवः अपि आनेतुं शक्यन्ते ।
केचन कम्पनयः अन्तर्राष्ट्रीयकरणद्वारा विकासाय अधिकं स्थानं प्राप्तवन्तः सफलाः प्रकरणाः च प्राप्तवन्तः । यथा, टेन्सेण्ट् इत्यनेन स्वस्य अन्तर्राष्ट्रीयकरणरणनीत्या चीनीयविपण्यस्य अतिरिक्तं विदेशेषु विपणयः सफलतया उद्घाटिताः, तथा च वैश्विकप्रौद्योगिकीकम्पनीरूपेण तीव्रगत्या वर्धिता एषा सफलता अन्तर्राष्ट्रीयकरणस्य महत्त्वं अपि दर्शयति ।
तथापि अन्तर्राष्ट्रीयकरणं सुलभं नास्ति । विविधान् आव्हानान् अतितर्तुं परिश्रमः समयः च आवश्यकः भवति । कठिनतया अध्ययनं कृत्वा सक्रियरूपेण अन्वेषणं कृत्वा एव वयं अन्तर्राष्ट्रीयवातावरणे सफलतां प्राप्तुं शक्नुमः। अन्तर्राष्ट्रीयकरणस्य प्रक्रिया दीर्घयात्रा अस्ति यस्याः कृते उद्यमानाम् अन्तिमसफलतां प्राप्तुं निरन्तरं शिक्षितुं समायोजनं च आवश्यकम् अस्ति ।