अन्तर्राष्ट्रीयकरणम् : व्यक्तिगतवृद्ध्या सामाजिकविकासपर्यन्तं

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्तर्राष्ट्रीयकरणम्" इति शब्दः भव्यसंकल्पना इव ध्वन्यते ।अस्मिन् वैश्वीकरणस्य, सांस्कृतिकविनिमयस्य, बहुराष्ट्रीयकम्पनीनां इत्यादीनां प्रवृत्तिः अन्तर्भवति, येन जनाः भविष्यस्य, दूरस्थस्य जगतः, अज्ञातस्य च विषये चिन्तयन्ति परन्तु वास्तविकजीवने अन्तर्राष्ट्रीयकरणं प्रायः व्यक्तिगतजीवनस्य भागः भवति । अयं लेखः "अन्तर्राष्ट्रीयीकरणस्य" विशिष्टप्रकटीकरणानां अन्वेषणं करिष्यति तथा च व्यक्तिगतवृद्धौ सामाजिकविकासे च तस्य प्रभावस्य विश्लेषणं करिष्यति।

पाठ

"अन्तर्राष्ट्रीयकरणम्" जीवनशक्तिः, अनन्तसंभावनाभिः च परिपूर्णः संसारः अस्ति । न केवलं बहुराष्ट्रीयकम्पनीनां, व्यापारस्य, निवेशस्य च प्रतीकं भवति, अपितु जीवनशैल्याः परिवर्तनस्य अपि प्रतीकम् अस्ति । व्यक्तिगतस्तरात् अन्तर्राष्ट्रीयदृष्ट्या अस्माकं जीवनं अधिकं रङ्गिणं करिष्यति। यथा - विदेशीयभाषाशिक्षणं, भिन्न-भिन्न-सांस्कृतिक-रीतिरिवाजानां अवगमनं, भिन्न-भिन्न-देशानां यात्रा अपि, सर्वेऽपि अन्तर्राष्ट्रीयकरणस्य अभिव्यक्तयः सन्ति ।

विभिन्नसंस्कृतैः सह संचारद्वारा वयं स्वचिन्तनसीमानां विस्तारं कर्तुं शक्नुमः, विश्वस्य गहनतया अवगमनं, प्रशंसा च विकसितुं शक्नुमः । तत्सह, अन्तर्राष्ट्रीयसामाजिकवातावरणं व्यक्तिगतवृद्धिं अपि प्रवर्धयति, अस्मान् निरन्तरं स्वयमेव चुनौतीं दातुं, नूतनानां वस्तूनाम् प्रयासाय साहसं कर्तुं, अन्ते च अधिकसमावेशीः अनुकूलाः च जनाः भवितुम् प्रोत्साहयति |.

सामाजिकविकासे अन्तर्राष्ट्रीयकरणस्य प्रभावः ततोऽपि अधिकः भवति । बहुराष्ट्रीयकम्पनयः सम्पूर्णे विश्वे प्रसृताः सन्ति, ते आर्थिकवृद्धिं प्रवर्धयन्ति, रोजगारस्य अवसरान् च वर्धयन्ति, तथैव नूतनाः प्रौद्योगिकीः, नूतनाः संसाधनाः, नूतनाः विचाराः च आनयन्ति । देशाः अपि अन्तर्राष्ट्रीयसहकार्यस्य उपयोगं पर्यावरणसंरक्षणं, चिकित्सासंसाधनानाम् आवंटनं च इत्यादीनां समस्यानां समाधानार्थं कुर्वन्ति, येन संयुक्तरूपेण उत्तमभविष्यस्य निर्माणं भवति

परन्तु अन्तर्राष्ट्रीयकरणेन आनितानि आव्हानानि उपेक्षितुं न शक्यन्ते । सांस्कृतिकविग्रहाः, राजनैतिक-अस्थिरता, व्यापार-घर्षणाः इत्यादयः सर्वेषां सामाजिकविकासे प्रभावः भविष्यति । अतः अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां अस्माभिः मुक्तं मनः समावेशी मनोवृत्तिः च निर्वाहितव्या, अन्ते च सामञ्जस्यपूर्णसहजीवनं प्राप्तुं विविधानां आव्हानानां समाधानार्थं प्रयतितव्यम् |.