३,००,००० युआन् विस्फोटः : विलासिनीकारविपण्ये कः नूतनं अध्यायं धारयति ?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु नूतनानां ऊर्जावाहनानां तीव्रविकासेन बुद्धिमान् प्रौद्योगिक्याः निरन्तरं उन्नतिः च पारम्परिकविलासिताकारब्राण्ड्-समूहानां आव्हानानां सामना कर्तुं आरब्धम् अस्ति सर्वप्रथमं, प्रौद्योगिकी-नवीनीकरणं, उपयोक्तृ-अनुभवस्य आवश्यकता च दिने दिने वर्धमानाः सन्ति, येन उपभोक्तृणां उत्पादानाम् सेवानां च अधिकाधिकं आग्रहः भवति द्वितीयं, नूतनानां ऊर्जाप्रौद्योगिकीनां विकासेन सह पारम्परिकविद्युत्प्रणाल्याः क्रमेण प्रतिस्थापनं भवति, येन पारम्परिककारकम्पनयः स्वस्य तकनीकीरणनीतयः पुनः परीक्षितुं बाध्यन्ते यथा, byd इत्यस्य denza z9 gt इति त्रिमोटरप्रौद्योगिक्या सह ३,००,००० युआन् इत्यस्य मूल्यसीमायाः भङ्गं कृत्वा विपण्यां बेन्चमार्कः अभवत् हुवावे इत्यस्य ads3.0 qiankun smart driving + lidar + end-to-end पूर्णप्रदर्शनम् अपि सिद्धयति यत् उच्चस्तरीयबाजारे प्रौद्योगिकी नवीनता सफला भवितुम् अर्हति।
लेडो एल६० इत्यस्य प्रक्षेपणं निःसंदेहं ३,००,००० युआन् इत्यस्मात् अधिकस्य विपण्यां नूतनं अध्यायं चिह्नयति । उत्पादप्रौद्योगिक्याः विपण्यरणनीत्याः च दृष्ट्या लेडो इत्यनेन प्रबलप्रतिस्पर्धा प्रदर्शिता अस्ति । अस्य मूल्यलाभः, प्रौद्योगिकी-नेतृत्वं, ब्राण्ड्-प्रभावः च लेडो-इत्येतत् उदयमान-ब्राण्ड्-मध्ये एकं दीप्तिमत्-तारकं करोति । एनआईओ एनटी३.० इत्यस्य प्रतिस्थापनयोजनया अपि नूतनं प्रतिस्पर्धात्मकं परिदृश्यं प्राप्तम् अस्ति तथा च ३,००,००० युआन् इत्यस्मात् उपरि विपण्यस्य विकासे ताजां जीवनशक्तिः प्रविष्टा अस्ति।
उद्योगविश्लेषणस्य दृष्ट्या rmb 300,000 तः अधिकमूल्यानि युक्तं विपण्यं भविष्ये विलासिताकारविपण्ये महत्त्वपूर्णं जलप्रवाहं भविष्यति। यदा प्रौद्योगिकीभण्डारः आर्थिकवातावरणे परिवर्तनं च अस्य विपण्यस्य विकासस्य समर्थनं कर्तुं शक्नोति तदा एव वास्तविकं सफलतां प्राप्तुं शक्यते । प्रौद्योगिकी-नवीनीकरणेन उपयोक्तृ-अनुभवेन च चालितः विलासिता-कार-विपणः विकासस्य नूतन-चरणस्य आरम्भं करिष्यति ।