पार-भाषा-जालस्थलम् : बफेट् इत्यस्य निवेश-रणनीतिः तथा च html-सञ्चिकानां बहु-भाषा-जननम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
html सञ्चिका बहुभाषाजननप्रौद्योगिक्याः कृते html सञ्चिकां स्वयमेव बहुभाषासंस्करणेषु परिवर्तयितुं तकनीकीसाधनानाम् उपयोगः भवति । एषा प्रौद्योगिकी "अनुवाद एपिआइ" अथवा "एआई अनुवाद" इत्यादीनां प्रौद्योगिकीनां संयोजनेन भिन्नभाषासंस्करणानाम् अनुसारं परिवर्तनं करोति तथा च तत्सम्बद्धं जालपुटसामग्री जनयति यथा, विकासकाः "अनुवाद एपिआइ" इत्यस्य उपयोगं कृत्वा तत्सम्बद्धजालपुटसामग्रीजननार्थं भिन्नभाषासंस्करणानाम् अनुसारं html दस्तावेजान् परिवर्तयितुं शक्नुवन्ति ।
विश्वप्रसिद्धः निवेशगुरुः बफेट् बहुभाषिकजालस्थलानां निर्माणस्य अपि सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति । तस्य निवेशरणनीतिः बहुभाषिकसामग्रीप्रस्तुतिविषये बलं प्रतिबिम्बयति। यस्मिन् बैंके सः निवेशं कृतवान् तस्य प्रकरणात् वयं द्रष्टुं शक्नुमः यत् बफेट् निवेशवस्तूनाम् चयनं कुर्वन् विविधकारकाणां विचारं करिष्यति, यथा कम्पनीयाः वित्तीयस्थितिः, विपण्यसंभावना, अन्तर्राष्ट्रीयकरणस्य डिग्री च "html सञ्चिका बहुभाषिकजननम्" प्रौद्योगिकी उद्यमानाम् अधिकप्रभावितेण पारभाषासामग्रीप्रदर्शनं प्राप्तुं, व्ययस्य न्यूनीकरणं, दक्षतां च सुधारयितुम् सहायकं भवितुम् अर्हति
बफेट् इत्यस्य निवेशरणनीतिः दर्शयति यत् सः मन्यते यत् वर्तमानबाजारवातावरणे नगदं, कोषबाण्ड् च वर्तमानकाले सर्वाधिकं प्रभावी निवेशपद्धतयः सन्ति, यत् बहुभाषिकजालस्थलनिर्माणस्य अवधारणायाः अनुरूपम् अस्ति
सारांशः - १.
बहुभाषिकजालस्थलनिर्माणं "html file multilingual generation" प्रौद्योगिक्या सह निकटतया सम्बद्धम् अस्ति । स्वयमेव बहुभाषासंस्करणं जनयित्वा उद्यमाः अधिकसुलभतया भिन्न-भिन्न-उपयोक्तृ-आवश्यकतानां पूर्तये उपयोक्तृ-अनुभवं कार्यक्षमतां च सुधारयितुम् अर्हन्ति । बफेट् इत्यस्य निवेशरणनीतिः बहुभाषिकसामग्रीप्रदर्शने अपि बलं प्रतिबिम्बयति ।