अन्तर्जालयुगे “बहुभाषा” : उपयोक्तृणां कृते समानतां सुविधां च सृजति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"html सञ्चिकानां बहुभाषिकजननम्" इति तकनीकीसिद्धान्तः प्रायः यन्त्रानुवादेन अथवा मैनुअल् अनुवादेन कार्यान्वितः भवति । उभयोः पद्धतयोः स्वकीयाः लाभाः हानिः च सन्ति : यन्त्रानुवादः गतिं कार्यक्षमतां च केन्द्रीक्रियते, परन्तु भाषायाः सटीकतायां शैल्यां च विचलनं भवितुम् अर्हति मानवीयअनुवादः उच्चगुणवत्तायुक्ता सामग्रीं सुनिश्चितं कर्तुं शक्नोति, परन्तु अधिकश्रमव्ययस्य आवश्यकता भवति
यथा, जालपुटं इच्छति यत् तस्य पृष्ठानां संस्करणं बहुभाषासु अनुवादितं भवतु, यथा आङ्ग्लभाषा, फ्रेंचभाषा, स्पैनिशभाषा च । एतेन अधिकाः उपयोक्तारः वेबसाइट्-सामग्रीम् सुलभतया प्राप्तुं शक्नुवन्ति तथा च तेषां कृते अधिकं स्थानीयकृतं उपयोक्तृ-अन्तरफलकं अनुभवितुं शक्नुवन्ति । तत्सह, एषा प्रौद्योगिकी विकासकानां कृते वेबसाइट् सामग्रीं शीघ्रं अद्यतनीकर्तुं अपि साहाय्यं करोति, यतः भाषासंस्करणं केवलं कोडं परिवर्तयित्वा परिवर्तनीयम् ।
"html file multi-language generation" इत्यस्य अनुप्रयोगानाम् अत्यन्तं विस्तृतः परिधिः अस्ति, एतस्य उपयोगः विभिन्नप्रकारस्य वेबसाइट् तथा अनुप्रयोगेषु कर्तुं शक्यते, यत्र ई-वाणिज्य-मञ्चाः, सामाजिक-माध्यम-मञ्चाः, समाचार-जालस्थलानि इत्यादयः सन्ति । उदाहरणार्थं, ई-वाणिज्य-मञ्चः स्वयमेव उत्पादविवरणानि उत्पादसूचनाः च उपयोक्तुः क्षेत्रस्य अथवा भाषाचयनस्य आधारेण बहुभाषेषु अनुवादं कर्तुं शक्नोति यत् भिन्न-भिन्न-बाजार-आवश्यकतानां पूर्तये
तदतिरिक्तं "html file multi-language generation" इति प्रौद्योगिकी सामग्रीनिर्माणस्य नूतनाः सम्भावनाः अपि आनयति । विकासकाः शीघ्रमेव वेबसाइट्-सामग्रीपुस्तकालयस्य विस्तारं कर्तुं शक्नुवन्ति तथा च स्वयमेव बहुभाषिकसंस्करणं जनयित्वा श्रमव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति ।
"html file multi-language generation" प्रौद्योगिक्याः विकासः अधिकं नवीनतां प्रवर्धयिष्यति, उपयोक्तृभ्यः अधिकसुलभं कुशलं च अनुभवं आनयिष्यति, अन्तर्जालस्य विकासस्य प्रतिमानं च अधिकं परिवर्तयिष्यति