भाषायाः बाधाः पारं कृत्वा वैश्विकजालस्य निर्माणं कुर्वन्तु

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"html सञ्चिका बहुभाषिकजननम्" इत्यस्य तकनीकीकोरः अनुवादः, प्रारूपणं, समायोजनं च इति त्रयः चरणाः सन्ति ।

प्रथमं यन्त्रानुवादः अथवा मानवीयअनुवादः इत्यादीनां पद्धतीनां उपयोगेन पृष्ठस्य सामग्रीं लक्ष्यभाषायां अनुवादयिष्यति । द्वितीयं, अनुवादितपाठसामग्रीणां html सञ्चिकासंरचनायाः सह मेलनं करिष्यति यत् सामग्री तार्किकरूपेण स्पष्टा सुन्दरी च भवति इति सुनिश्चितं करिष्यति । अन्ते जालपुटस्य तत्त्वानि, यथा अभिमुखीकरणं, फ़ॉन्ट्, वर्णाः इत्यादयः, भिन्नभाषायाः आदतयोः आवश्यकतायाः च अनुसारं समायोजयिष्यति ।

एषा प्रौद्योगिकी विविधपरिदृश्येषु बहुधा उपयुज्यते : १.