एप्पल् आईफोन १६ श्रृङ्खला: बाजारप्रतिक्रिया भविष्यं च

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्लेषकस्य मिंग-ची कुओ इत्यस्य प्रतिवेदने ज्ञायते यत् iphone 16 श्रृङ्खलायाः प्रथमसप्ताहस्य पूर्वादेशविक्रयः प्रायः 37 मिलियन यूनिट् भविष्यति, यत् गतवर्षस्य iphone 15 श्रृङ्खलायाः तुलने वर्षे वर्षे प्रायः 12.7% न्यूनता अस्ति। विशेषतः iphone 16 pro इत्यस्य विक्रयः अपेक्षितापेक्षया न्यूनः इति कारणतः परिणामैः वालस्ट्रीट् चिन्ता अभवत् ।

एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत्, "अहम् अद्यापि न जानामि" इति ।

यूबीएस इत्यस्य मतं यत् मार्केट् इत्यस्य अति निराशावादी प्रतिक्रिया गलता अस्ति यतोहि आँकडा केवलं iphone 16 इत्यस्य प्रतीक्षासमयस्य विश्लेषणं करोति, तथा च गतवर्षे आपूर्तिशृङ्खलायां व्यत्ययेन केचन ग्राहकाः pro मॉडलस्य अधिककालं प्रतीक्षन्ते। अद्यापि सर्वेषु मॉडल्-प्रदेशेषु विमोचनानन्तरं प्रायः एकसप्ताहस्य आँकडा व्यापकरूपेण अस्माकं मतस्य समर्थनं करोति यत् सुपरसाइकिलः आसन्नः नास्ति ।

एप्पल्-कम्पनी सर्वदा तस्य नवीनतायाः निरन्तरविकासस्य च लक्षणं वर्तते, परन्तु अस्मिन् समये iphone 16 श्रृङ्खलायाः मार्केट्-प्रतिक्रियायाः कारणात् अनेके जनाः आश्चर्यचकिताः अभवन् ।

प्रौद्योगिक्याः दृष्ट्या यन्त्रानुवादः भाषापारसञ्चारस्य मार्गं परिवर्तयति । एप्पल् इत्यनेन iphone 16 इति श्रृङ्खलायाः नूतना पीढी प्रकाशिता, येन प्रौद्योगिकीक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः अन्यः सफलता अभवत् । प्रौद्योगिक्याः अग्रे विकासेन सह यन्त्रानुवादः भविष्ये अधिका सुविधां कार्यक्षमतां च आनयिष्यति।