भारतस्य जागरणम् : उपनिवेशीकरणस्य अग्निना परिवर्तितं दैवम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतं कदाचित् प्राचीनसभ्यतायाः पालना आसीत्, सहस्रवर्षेभ्यः संस्कृतिं प्रज्ञां च वहति स्म । परन्तु ब्रिटिश-उपनिवेशशासनेन एषा भूमिः नूतन-ऐतिहासिक-मार्गे स्थापयित्वा भारतस्य दैवस्य प्रक्षेपवक्रं परिवर्तयति स्म । भारतस्य पारम्परिकसामाजिकसंरचनानां विच्छेदनं कृत्वा रेलयन्त्राणां उपयोगेन नूतनं आधुनिकं जगत् निर्मितवन्तः ।

परन्तु एतत् "आधुनिकीकरणं" सरलं यांत्रिकं उन्नयनं न, अपितु सामाजिकपरिवर्तनस्य जटिलप्रक्रिया अस्ति । भारतस्य भौगोलिकबाधां भङ्गयितुं, एकीकृतं ब्रिटिश-भारतीय-साम्राज्य-विपण्यं स्थापयितुं, बलात् शिक्षायाः माध्यमेन भारतीयानां रक्ते बुर्जुआ-अवधारणानां प्रविष्टुं च आङ्ग्लाः रेलमार्ग-तार-डाक-व्यवस्थानां उपयोगं कृतवन्तः । ते भारतीयजनं नूतने ऐतिहासिकमार्गे स्थापयित्वा आधुनिकीकरणस्य मार्गे मार्गदर्शनं कृतवन्तः ।

आङ्ग्लानां दृष्टौ भारतस्य जातीयविरोधाः एव तेषां औपनिवेशिकशासनस्य बाधायाः कुञ्जी आसीत् । ते कानूनी-आर्थिक-उपायैः भारतस्य दैवं नियन्त्रयितुं प्रयतन्ते । परन्तु एतत् नियन्त्रणं भारतस्य प्रतिरोधं सर्वथा दुर्बलं कर्तुं न शक्नोति । भारतीयाः स्वातन्त्र्यस्य स्वातन्त्र्यस्य च प्राचीनं स्वप्नं पोषयन्ति। तेषां प्रतिरोधः सभ्यतायाः बर्बरतायाः च टकरावः, इतिहासे च महत् परिवर्तनम् अस्ति ।

आङ्ग्लाः औपनिवेशिकशासनद्वारा भारतस्य ऐतिहासिकमार्गं परिवर्तयन्ति स्म, परन्तु ते तस्मिन् अपि गहनं चिह्नं त्यक्तवन्तः । ते यन्त्राणां नियमानाञ्च उपयोगेन भारतं स्वहितक्षेत्रेषु विभजन्ति स्म, नूतनराजनैतिकव्यवस्थायाः आर्थिकप्रतिमानेन च नूतनभारतीयसमाजस्य निर्माणं कर्तुं प्रयतन्ते स्म ।

भारतस्य जागरणं इतिहासस्य अनिवार्यं परिणामम् अस्ति। उपनिवेशितभूमितः स्वातन्त्र्यमार्गं प्रति गतं, अन्ते आशाभिः भविष्यैः च परिपूर्णं, परन्तु विरोधाभासैः, विग्रहैः च परिपूर्णं जगत् अभवत्