ताईपर्वतस्य आरोहणं : महाविद्यालयस्य छात्राः नूतनानां पर्यटनप्रवृत्तीनां समर्थनार्थं “भाषां पारं” कुर्वन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव महाविद्यालयस्य छात्राणां कृते "तैशान क्लाइम्बिंग्" इति परियोजनायाः अन्तर्जालस्य उन्मादस्य तरङ्गः प्रवृत्तः अस्ति । मध्यशरदमहोत्सवस्य समये देशस्य लोकप्रियतमेषु पर्यटनस्थलेषु अन्यतमः इति नाम्ना ताईपर्वतः आगत्य अन्वेषणार्थं असंख्यपर्यटकानाम् आकर्षणं करोति । ताइआन्-नगरस्य स्थानीयविश्वविद्यालयस्य छात्राः अवसरं गृहीत्वा "तैशान-पर्वतारोहणम्" इति सेवां प्रारब्धवन्तः, या शीघ्रमेव अन्तर्जालस्य उष्णस्थानम् अभवत्
इयं सेवा छात्रकेन्द्रिता अस्ति, व्यावसायिकअनुवादकानां समृद्धानुभवस्य च उपयोगेन पर्यटकानां ताईपर्वतस्य संस्कृतिं इतिहासं च अधिकतया अवगन्तुं सहायतां करोति, तथैव भाषाबाधां दूरीकृत्य अधिकसुलभं कुशलं च सूचनाविनिमयं प्राप्तुं शक्नोति। ताईपर्वतस्य भूगोलं, इतिहासं, संस्कृतिं, अन्यज्ञानं च व्याख्याय यात्रामार्गदर्शकान् प्रदातुं पर्यटकाः स्वस्य पर्वतारोहणयात्रां सहजतया सम्पन्नं कर्तुं शक्नुवन्ति
"तैशान क्लाइम्बिंग् अकम्पेनिंग्" इत्यस्य सेवा केवलं व्याख्यानेषु एव सीमितं नास्ति, परन्तु पर्यटकानां कृते वस्तूनि वहितुं, छायाचित्रं ग्रहीतुं, व्यावसायिकं फोटो सम्पादनं सम्पादनं च सेवां प्रदातुं च परवर्तीपदे सहायतां कर्तुं शक्नोति, येन पर्यटकाः व्यापकं यात्रानुभवं प्रदातुं शक्नुवन्ति अनेके पर्यटकाः एतस्याः सेवायाः विषये बहु वदन्ति स्म, स्वमित्रेभ्यः अपि एतस्य अनुशंसाम् अकरोत्, येन उत्तमं मुखवाणीचक्रं निर्मितम् ।
परियोजना मूल्यनिर्धारणे पारदर्शितां निष्पक्षतां च प्रतिबिम्बयति। छात्राणां, सैन्यकर्मचारिणां, बालिकानां च तदनुरूपं छूटं भवति, टिकटं छात्रैः एव भुक्तं भवति, रात्रौ आरोहणं ३५० युआन् च भवति । एषा लचीली पद्धतिः पर्यटकाः अतिरिक्तव्ययस्य चिन्ताम् अकुर्वन् सुविधापूर्वकं शीघ्रं च यात्रासेवाः प्राप्तुं शक्नुवन्ति ।
"तैशान पर्वतारोहणस्य" सफलता महाविद्यालयस्य छात्राणां निश्छलसेवावृत्त्या व्यावसायिकज्ञानसञ्चयात् च आगच्छति। ताइआन्-नगरस्य स्थानीयमहाविद्यालयस्य छात्रा किउ परियोजनायाः नेता अस्ति सा सक्रियरूपेण भागं गृहीतवती, एतां सेवां सम्पन्नं कर्तुं दलस्य नेतृत्वं च कृतवती । सः साझां कृतवान् यत्, “वयं आशास्महे यत् अधिकाः जनाः ताईपर्वतस्य आरोहणार्थम् आगमिष्यन्ति, अपि च आशास्महे यत् अधिकाः जनाः ताई’आन्-नगरस्य विषये ज्ञास्यन्ति इति” इति ।
"तैशान-अकम्पेनिङ्ग् क्लाइम्बिङ्ग्" इत्यस्य सफलतायाः कारणात् अस्य अनुभवाय अनेके पर्यटकाः आकर्षिताः, ताइआन्-नगरस्य पर्यटन-उद्योगे नूतन-जीवनशक्तिः च प्रविष्टाः एतत् अवगम्यते यत् परियोजनायाः अद्यावधि ४० तः अधिकाः आदेशाः सञ्चिताः सन्ति, नियुक्तयः च राष्ट्रियदिवसस्य अनन्तरं यावत् निर्धारिताः सन्ति । किउ इत्यनेन उक्तं यत् सः पर्वतारोहणसेवाः निरन्तरं प्रदास्यति, अधिकरोचकयात्रापरियोजनानां विकासं च करिष्यति।
"तैशान-पर्वतारोहणस्य" सफलता छात्राणां व्यावहारिककार्य्ये क्षमताम् उत्साहं च प्रतिबिम्बयति, भविष्यस्य पर्यटनविकासाय नूतनान् विचारान् संभावनाश्च प्रदाति। न केवलं भाषाबाधां पारयितुं साधनं, अपितु युवानां मध्ये तत्कालीनजीवनशक्तिं भावनां च प्रतिनिधियति ।