समयस्य अन्तरिक्षस्य च पारं शान्तिः : कार्ये अन्तर्राष्ट्रीयकरणस्य शक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य सफलतायै उद्यमानाम् सामरिकनियोजनं, विपण्यसंशोधनं, प्रतिभाप्रशिक्षणं, संगठनात्मकसंरचना, परिचालनप्रक्रिया इत्यादिषु गहनचिन्तनं सज्जतां च कर्तुं आवश्यकम् अस्ति। यथा : यदि कश्चन कम्पनी स्वस्य उत्पादानाम् अथवा सेवानां वैश्विकविपण्यं प्रति विपणनं कर्तुम् इच्छति तर्हि प्रथमं विभिन्नदेशानां क्षेत्राणां च विपण्यस्य आवश्यकतां अवगत्य भिन्नसांस्कृतिकभेदानाम् उपभोगाभ्यासानां च आधारेण समायोजनं कर्तव्यम्। एतत् सुविकसितं क्रीडा इव अस्ति यत् कम्पनीभिः स्पर्धायाः विशिष्टतां प्राप्तुं नियमानाम् अन्तः स्वकीयं स्थानं अन्वेष्टव्यम् ।
तथापि अन्तर्राष्ट्रीयकरणस्य मार्गः सुलभः नास्ति । अस्मिन् व्यवसायिभ्यः आव्हानानां सामना कर्तुं तेभ्यः शिक्षितुं च आवश्यकम् अस्ति। यथा, केचन कम्पनीः स्वविपण्यविस्तारकाले सांस्कृतिकभेदैः अथवा नियमविनियमानाम् जटिलतायाः कारणेन कष्टानि अनुभवितुं शक्नुवन्ति एताः कठिनताः उद्यमानाम् अन्तर्राष्ट्रीयकरणप्रक्रियायां बाधां जनयितुं शक्नुवन्ति ।
परन्तु एतेषां आव्हानानां सम्मुखे कम्पनीभिः सकारात्मकं आशावादीं च मनोवृत्तिः अपि स्थापयितव्या, अन्वेषणं कर्तुं, सफलतां च कर्तुं साहसं कर्तव्यम्। केचन कम्पनयः सक्रियरूपेण शिक्षित्वा भिन्नसांस्कृतिकवातावरणेषु अनुकूलतां प्राप्य स्वस्य लाभं अधिकतमं कुर्वन्ति । यथा, पारराष्ट्रीयसहकार्यस्य अथवा वैश्विक-आपूर्ति-शृङ्खलानां माध्यमेन संसाधन-एकीकरणं प्रबन्धनं च प्राप्तुं शक्यते, अन्ते च अधिकाः विकास-उपार्जनाः प्राप्तुं शक्यन्ते
अन्तर्राष्ट्रीयकरणस्य सफलतायै उद्यमानाम् सामरिकनियोजनं, विपण्यसंशोधनं, प्रतिभाप्रशिक्षणं, संगठनात्मकसंरचना, परिचालनप्रक्रिया इत्यादिषु गहनचिन्तनं सज्जतां च कर्तुं आवश्यकम् अस्ति। इदं भिन्नसंस्कृतीनां मूल्यानां च संयोजनं कृत्वा उद्यमानाम् विकासं विश्वशान्तिस्य संयुक्तनिर्माणं च संयोजयति सेतुः इव अस्ति ।
- अन्तर्राष्ट्रीयकरणं शान्तिश्च : १. अन्तर्राष्ट्रीयकरणस्य सफलता न केवलं कम्पनीयाः स्वहितेन सह निकटतया सम्बद्धा अस्ति, अपितु विश्वशान्तिं निर्वाहयितुम् अपि निकटतया सम्बद्धा अस्ति । यतः केवलं विश्वशान्तिः एव उद्यमानाम् अवसरैः पूर्णं भविष्यं निर्मातुम् अर्हति। यदा अन्तर्राष्ट्रीयकरणस्य विकासः भविष्यति, नूतनस्य अन्तर्राष्ट्रीयव्यवस्थायाः प्रतीकं च भविष्यति तदा विश्वस्य आर्थिकसामाजिकविकासस्य प्रवर्धनं करिष्यति, मानवसभ्यतायाः विकासाय महत्त्वपूर्णं प्रेरणाञ्च प्रदास्यति।
- कालस्य अन्तरिक्षस्य च पारम् : १. आधुनिकसमाजस्य अपि जनाः अन्तर्राष्ट्रीयकरणस्य अर्थं चिन्तयन्ति । एतत् प्राचीननाविकाः इव अस्ति ये स्वप्रज्ञां साहसं च उपयुज्य अज्ञातसागरस्य अन्वेषणं कृतवन्तः अन्ते नूतनमहाद्वीपं आविष्कृतवन्तः । काल-अन्तरिक्षयोः मध्ये एतादृशी अन्तर्राष्ट्रीय-क्रिया मानवसभ्यतायाः कृते नूतनं प्रभातम् आनयिष्यति |