सीमां लङ्घ्य अनन्ततां आलिंगयन् : अन्तर्राष्ट्रीयकरणस्य नूतना प्रवृत्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य मूलं भौगोलिकप्रतिबन्धान् भङ्गयित्वा वैश्वीकरणप्रवृत्तीनां लाभं गृहीत्वा उद्यमस्य अथवा संस्थायाः क्षमतानां संसाधनानाञ्च वैश्विकपरिमाणे विस्तारः भवति अनेकाः कम्पनयः अन्तर्राष्ट्रीयविपण्येषु सफलतां प्राप्तुं आरब्धाः, अस्य आधारेण स्वस्य अद्वितीयप्रतिस्पर्धात्मकलाभानां निर्माणं च आरब्धवन्तः । एतेन अन्तर्राष्ट्रीयकरणेन आनीता विशालक्षमता प्रतिबिम्बिता, वैश्वीकरणस्य युगे उद्यमविकासस्य अवसराः, आव्हानानि च प्रतिबिम्बितानि सन्ति
परन्तु अन्तर्राष्ट्रीयकरणस्य यात्रा सुचारुरूपेण न अभवत् । नित्यं परिवर्तमानस्य अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं व्यवसायानां वा व्यक्तिनां वा अनुकूलता, लचीला, नवीनता च आवश्यकी भवति । यथा नाविकानां तरङ्गानाम् तूफानानां च निवारणं कृत्वा नौकायानकौशलं निपुणतां प्राप्तुं आवश्यकं भवति तथा अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् उद्यमिनः अन्तर्राष्ट्रीयविपण्यस्य जटिलवातावरणस्य सामना कर्तुं निरन्तरं शिक्षितुं अन्वेषणं च कुर्वन्तु।
यथा, दुनान् पर्यावरणम् इति कम्पनी अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्य महतीं लाभं प्राप्तुं शक्नोति । तेषां सफलता अन्तर्राष्ट्रीयविपण्ये तेषां रणनीतिकनियोजनात्, तथैव तेषां अद्वितीयप्रबन्धनदर्शनात्, दलात् च प्राप्यते । ते सक्रियरूपेण स्वस्य अन्तर्राष्ट्रीयव्यापारस्य विस्तारं कुर्वन्ति, तस्मात् पाठं च आकर्षयन्ति येन तेषां प्रतिस्पर्धात्मकतायां निरन्तरं सुधारः भवति।
परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां केचन आव्हानाः अपि सन्ति । यथा, अन्तर्राष्ट्रीयविपण्ये कम्पनीभिः भिन्नसांस्कृतिकवातावरणानां कानूनीव्यवस्थानां च सामना कर्तव्यः, येन संचारः, व्यवहारः, सहकार्यम् इत्यादिषु पक्षेषु कष्टानि भवितुम् अर्हन्ति
विपण्यप्रदर्शनात् न्याय्यं चेत् अन्तर्राष्ट्रीयीकरणं बहवः कम्पनीनां कृते महत्त्वपूर्णा विकासदिशा अभवत् । एताः कम्पनयः नूतनान् अवसरान् अन्विष्य अन्तर्राष्ट्रीयकरणस्य लाभं गृहीत्वा स्वव्यापारव्याप्तेः विस्तारं कर्तुं प्रयतन्ते।