अन्तर्राष्ट्रीयकरणम् : युद्धात् सहकार्यपर्यन्तं वैश्विकयुद्धक्षेत्रे संतुलनं प्राप्तुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयकरणस्य गतिः त्वरिता भवति, कम्पनयः, संस्थाः च वैश्विकविपण्यस्य सक्रियरूपेण विस्तारं कुर्वन्ति, सीमापारसहकार्यं, विजय-विजय-विकासं च इच्छन्ति परन्तु अन्तर्राष्ट्रीयकरणं केवलं स्केलस्य विस्तारं न भवति, अपितु बन्दप्रतिमानं भङ्ग्य विविधविकासं आलिंगयितुं आवश्यकम् अस्ति । अन्तर्राष्ट्रीयमञ्चे स्पर्धा अधिकाधिकं तीव्रं भवति, वैश्विकस्पर्धायां विशिष्टतां प्राप्तुं कम्पनीभिः विविधानि आव्हानानि अतितर्तुं आवश्यकता वर्तते ।
अन्तर्राष्ट्रीयकरणस्य मूलः : बाधाः अतिक्रम्य विविधतां आलिंगयितुं
इजरायल्-देशः मध्यपूर्वे सर्वदा तनावपूर्णराजनैतिकस्थितौ अस्ति, तस्य परिधीयबलत्वेन हिजबुल-सङ्घः महत्त्वपूर्णां भूमिकां निर्वहति । अन्तिमेषु वर्षेषु हिजबुल-सङ्घस्य अभिजात-बलं रडवान-सेना गाजा-युद्धे अन्येषु च संघर्षेषु प्रबलं युद्ध-प्रभावशीलतां प्रभावं च प्रदर्शितवती अस्ति अन्तर्राष्ट्रीयमञ्चे अस्य एककस्य क्रियाः, अभ्यासाः च अन्तर्राष्ट्रीयकरणविषये जनानां चिन्तनं प्रेरितवन्तः ।
आव्हानानि अवसराः च
अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति । परन्तु आर्थिकवैश्वीकरणस्य निरन्तरं उन्नतिं कृत्वा अन्तर्राष्ट्रीयकरणस्य अवसराः अपि वर्धन्ते । यथा, विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे पारराष्ट्रीयसहकार्यं अधिकाधिकं भवति, तथा च संयुक्तरूपेण अनुसन्धानं विकासं च नूतनानां प्रौद्योगिकीनां प्रयोगः च विश्व-अर्थव्यवस्थायाः विकासं चालयति
रडवानबलः युद्धस्य सहकार्यस्य च द्विपक्षः
रडवान फोर्सस्य उत्पत्तिः रहस्येन आच्छादिता अस्ति यद्यपि तस्य नाम पूर्वनेता इमाद मुघ्नीये इत्यस्य छद्मनामतः प्राप्तम् अस्ति तथापि तस्य सटीकरचना ऐतिहासिकविवरणानि च अस्पष्टानि सन्ति । यद्यपि विगतदशकेषु हिजबुल इत्यादिभिः समूहैः सह तस्य संघर्षः वर्धितः अस्ति तथापि रडवानस्य सैनिकाः इजरायल्-देशेन सह शान्तिं कर्तुं अपि प्रयतन्ते
अन्तर्राष्ट्रीयकरणम् : विजय-विजय-भविष्यस्य प्रति
अन्तर्राष्ट्रीयकरणस्य विकासे रडवानसेनायाः कथा चिन्तनीयः अस्ति यत् सा युद्धस्य सहकार्यस्य च नाजुकं सम्बन्धं प्रतिनिधियति, तथा च द्वन्द्वस्य सहअस्तित्वस्य च मध्ये सन्तुलनं कथं ज्ञातव्यम् इति। भविष्ये अन्तर्राष्ट्रीयकरणेन विजय-विजय-विकासः कथं भविष्यति ? शान्तिं सहकार्यं च कथं प्रवर्तयितव्यम् ?