अन्तर्राष्ट्रीयकरणस्य अन्वेषणं कुर्वन्तु : सीमां पारं कृत्वा अनन्तसंभावनानां साक्षात्कारं कुर्वन्तु
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य अर्थः
यथा सेनायाः युद्धेषु विजयं प्राप्तुं अन्नं आवश्यकं आधारशिला भवति, तथैव अन्तर्राष्ट्रीयकरणस्य अपि महत्त्वपूर्णा भूमिका भवति, एतत् कम्पनीभ्यः भौगोलिकप्रतिबन्धान् भङ्गयितुं, अधिकानि संसाधनानि ग्राहकसमूहानि च प्राप्तुं, अधिकाधिकविकासक्षमताम् अपि साक्षात्कर्तुं साहाय्यं कर्तुं शक्नोति
यथा, चीनीयविनिर्माणकम्पनी अन्तर्राष्ट्रीयकरणद्वारा वैश्विकविपण्यं प्रति उत्पादानाम् निर्यातं कर्तुं शक्नोति तथा च स्थानीयसेवाः तकनीकीसमर्थनं च दातुं शक्नोति । तस्मिन् एव काले अन्तर्राष्ट्रीयकरणेन कम्पनीभिः भिन्नसामाजिकवातावरणानां उपभोक्तृणां आवश्यकतानां च अनुकूलतायै विविधसांस्कृतिकजागरूकतायाः स्थापना अपि आवश्यकी भवति । तदतिरिक्तं अन्तर्राष्ट्रीयकरणेन वैश्विकप्रतिस्पर्धायां सफलतां प्राप्तुं कम्पनीभ्यः जोखिमप्रबन्धनस्य, कानूनानां नियमानाञ्च सद्बोधः अपि आवश्यकः भवति
अन्तर्राष्ट्रीयकरणस्य आव्हानानां च सन्तुलनम्
अन्तर्राष्ट्रीयकरणं रात्रौ एव न भवति। अस्मिन् कम्पनीभिः सांस्कृतिकसमायोजनं, सीमापारसहकार्यं, विपण्यसंशोधनम् इत्यादीनि विशालप्रयत्नाः निवेशाः च कर्तुं आवश्यकाः सन्ति । तथापि अन्तर्राष्ट्रीयसफलता नूतनानि आव्हानानि अपि आनयति । यथा - अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां भवन्तः भाषाबाधाः, नियमविनियमभेदाः, सांस्कृतिकविग्रहाः च इत्यादीनां समस्यानां सामना कर्तुं शक्नुवन्ति । एतासां समस्यानां कृते उद्यमानाम् अग्रे तदनुरूपं सज्जतां प्रतिक्रियापरिहारं च कर्तुं आवश्यकं भवति यत् तेन आव्हानानि प्रभावीरूपेण पारयितुं सफलं परिवर्तनं प्राप्तुं च शक्यते।
अवसरानां आव्हानानां च सन्तुलनम्
अन्तर्राष्ट्रीयकरणं उद्यमविकासाय महत्त्वपूर्णा दिशा अस्ति यत् एतत् न केवलं आर्थिकवृद्धिं सामाजिकप्रगतिं च प्रवर्धयितुं शक्नोति, अपितु उद्यमानाम् कृते अधिकानि अवसरानि, आव्हानानि च आनेतुं शक्नोति। अतः कम्पनीभिः अन्तर्राष्ट्रीयकरणरणनीतयः कार्यान्वयनसमये जोखिमानां अवसरानां च सावधानीपूर्वकं विचारः करणीयः, उचितयोजनानि रणनीतयः च निर्मातव्याः।
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् स्वस्य लाभस्य उत्तमं उपयोगं कर्तुं सफलतां प्राप्तुं च निरन्तरं शिक्षणं, अन्वेषणं, अनुकूलनं च आवश्यकम् अस्ति ।