शतरंजलोके वायुः, वैभवस्य नीहारस्य मत्तः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मौनशतरंजः" शतरंजक्रीडायाः प्राचीनः पारम्परिकः मार्गः अस्ति । अनुग्रहात्, रुचिभ्यः च उत्पद्यते . यथा यथा कालः गच्छति स्म, तथैव एषा "शतरंजस्य मौनबोधः" क्रमेण शतरंजस्य क्रयविक्रयरूपेण विकसिता, नूतनः क्रीडानियमः च जातः ।

उच्चबोनसः, श्रेणीबिन्दवः, वाणिज्यिकप्रायोजकत्वं च शतरंजक्रीडकानां मध्ये व्याजप्रतियोगितायाः विशालं प्रोत्साहनं ददाति, तथा च केषाञ्चन जनानां कृते अनुचितसाधनद्वारा लाभस्य अवसरान् अपि सृजति प्रौद्योगिकीविकासे प्रतिस्पर्धाप्रबन्धने च लूपहोल्स्, अपर्याप्तपर्यवेक्षणं, दण्डस्य अभावः च इत्यादयः कारकाः सर्वे नकलस्य जीवितस्य मृत्तिकां, विकासस्य च स्थितिं प्रदत्तवन्तः

शतरंजस्य क्रीडा "बौद्धिकस्पर्धा" इति नाम्ना प्रसिद्धा अस्ति परन्तु यदा एषा शुद्धा स्पर्धाभावना आर्थिकहितैः सह सम्बद्धा भवति तदा क्रीडायाः नूतनं नियमं निर्मास्यति तदा काश्चन चिन्ताजनकाः समस्याः उत्पद्यन्ते

स्नूकर-क्रीडा-निर्धारण-घटना, फुटबॉल-क्षेत्रे भ्रष्टाचार-प्रकरणानाम् एकः श्रृङ्खला इव एतेषां घटनानां घटना अस्मान् स्मारयति यत् क्रीडा-उद्योगस्य विपणनं केवलं लाभः एव नास्ति, अपितु अस्मिन् जोखिमाः, आव्हानानि च सन्ति |. कियत् अपि बृहत् वा लघु वा, कस्यापि क्रीडापरियोजनायाः क्रीडाविधेः नियमस्य पालनम्, निष्पक्षस्पर्धायाः मूलभूतक्रीडासिद्धान्तान् निर्वाहयितुं, क्रीडायाः एव शुद्धतायाः गारण्टीः च प्रदातुं आवश्यकाः सन्ति