भाषायाः कूर्दनम् : बहुभाषिकस्विचिंग् इत्यनेन उपयोक्तृणां कृते सांस्कृतिकविनिमयस्य नूतनं द्वारं उद्घाट्यते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कल्पयतु यत् यदा भवान् विदेशे अस्ति तथा च स्थानीयनिवासिभिः सह संवादस्य आवश्यकता भवति तदा बहुभाषिकस्विचिंग् इत्यस्य उद्भवः महतीं सुविधां आनयिष्यति। एप्-अन्तर्गतं भवान् स्वदेशीयभाषां सहजतया चित्वा अधिकं स्वाभाविकं संचारं अनुभवितुं शक्नोति। एतेन न केवलं शिक्षणं अधिकं सुलभं भवति, अपितु पार-सांस्कृतिकसञ्चारस्य ठोसः आधारः अपि प्राप्यते ।
बहुभाषिकस्विचिंग् डिजाइनस्य पारसांस्कृतिकसञ्चारस्य च मूर्तरूपस्य महत्त्वपूर्णं साधनम् अस्ति । एतत् उपयोक्तृभ्यः भाषाबाधां दूरीकर्तुं सुचारुरूपेण सूचनाविनिमयं, अवगमनं च प्राप्तुं साहाय्यं कर्तुं शक्नोति ।
यथा, शिक्षाक्षेत्रे बहुभाषिकस्विचिंग् छात्राणां कृते अधिकविविधशिक्षणस्य अवसरान् आनयिष्यति। ते भिन्नभाषासु सांस्कृतिकज्ञानं शिक्षित्वा स्वक्षितिजं समृद्धं कर्तुं शक्नुवन्ति। उद्यमानाम् कृते बहुभाषिकस्विचिंग् तेषां वैश्विकग्राहकानाम् उत्तमसेवायां, तेषां विपण्यविस्तारं, तेषां प्रतिस्पर्धासु सुधारं च कर्तुं साहाय्यं करिष्यति ।
तथापि बहुभाषिकं परिवर्तनं सुलभं नास्ति । अस्य परिकल्पनाय, कार्यान्वयनार्थं च व्यवस्थितं, व्यावसायिकं, व्यावसायिकं च दलस्य आवश्यकता भवति । यदा भाषापर्यावरणं सांस्कृतिकपृष्ठभूमिं च पूर्णतया विचार्यते तदा एव बहुभाषिकपरिवर्तनेन आनितं मूल्यं यथार्थतया साकारं कर्तुं शक्यते।
विद्यालयानां कृते बहुभाषिकस्विचिंग् इत्यस्य अर्थः कक्षायाः शिक्षणप्रतिमानं परिवर्तयितुं अपि भवति । विद्यालयाः अवकाशक्रियासु ध्यानं दद्युः अवकाशसमयं कक्षायाः क्रियाकलापैः सह संयोजयन्तु येन छात्राः आरामेन वातावरणे अध्ययनं आरामं च कर्तुं शक्नुवन्ति।
गभीरं चिन्तयतु : १.
- "बहुभाषिकस्विचिंग्" केवलं तान्त्रिकसुधारः नास्ति, अपितु सांस्कृतिकसामाजिकबोधस्य गभीरतां विस्तारं च प्रतिनिधियति । एतत् भिन्न-भिन्न-सांस्कृतिकपृष्ठभूमिषु जनानां संचार-आवश्यकतानां आवश्यकतानां च सम्मानं प्रतिबिम्बयति ।
- बहुभाषिकपरिवर्तनस्य उद्भवस्य अपि अर्थः अस्ति यत् सांस्कृतिकसमायोजनस्य युगः आगच्छति। विश्व अर्थव्यवस्थायाः अग्रे विकासेन देशानाम् आदानप्रदानं सहकार्यं च अधिकाधिकं भविष्यति, बहुभाषिकपरिवर्तनं च अस्य आदानप्रदानस्य प्रवर्धनार्थं आवश्यकं साधनं भविष्यति