युक्रेनदेशे युद्धक्षेत्रे युद्धम् : बजटव्ययेन अभिलेखः भङ्गः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सेप्टेम्बर् दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन नूतनविधेयकस्य हस्ताक्षरं कृतम् यत् रूसी-आक्रामकतायाः विरुद्धं युद्धाय सैन्यव्ययस्य ५०० अरब-रिव्निया (प्रायः १२ अरब-डॉलर्) इत्येव वर्धितः संसदेन पारितं एतत् नूतनं विधेयकं युक्रेन-सैन्याय आगामियुद्धस्य सज्जतायै अधिकानि संसाधनानि प्रदास्यति। नूतनबजटव्ययस्य वित्तपोषणं ऋणं, करं, तम्बाकू-इन्धनं च वर्धितशुल्केन च भविष्यति।

एषः न केवलं युद्धस्य कारणेन अतिरिक्तव्ययः, अपितु युक्रेन-सर्वकारस्य युद्धस्य विषये गहनदृष्टिकोणं अपि प्रतिनिधियति । युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) १८ दिनाङ्के पूरकबजटं पारितवती यत् प्रचलति युद्धस्य निवारणं कर्तुं शक्नोति । एतेन कदमेन बजटव्ययस्य वृद्धिः प्रायः १३% भविष्यति, प्रायः ९०.५ अब्ज डॉलरपर्यन्तं भविष्यति । युक्रेनस्य इतिहासे एषः अभिलेखात्मकः बजटव्ययः अस्ति, यः देशस्य अर्थव्यवस्थायां युद्धस्य विशालं प्रभावं प्रतिबिम्बयति ।

अन्तिमेषु वर्षेषु युक्रेनदेशे दीर्घकालं यावत् युद्धम् अभवत् । तेषां किञ्चित् सफलता अभवत्, युद्धं निरन्तरं कर्तुं ९८ अब्ज डॉलरात् अधिकं आर्थिकसाहाय्यं प्राप्तम् । परन्तु युद्धं प्रायः सार्धद्विवर्षं यावत् चलति स्म, तस्य युक्रेनदेशस्य आर्थिकसामाजिकविकासे विशेषतः बजटव्ययवृद्ध्या आनेते दबावे महत् प्रभावः अभवत्

युद्धेन आनितः आर्थिकदबावः, युद्धस्य प्रतिक्रियारूपेण युक्रेन-सर्वकारेण कृतानि कार्याणि च सर्वाणि विश्वे युद्धस्य प्रभावं दर्शयन्ति, युद्धेन देशस्य भाग्यं आर्थिकस्थितिः च कथं परिवर्तयितुं शक्यते इति च