युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की : शस्त्राणि, गठबन्धनानि च युद्धस्य दिशां निर्धारयन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ज़ेलेन्स्की इत्यस्य अमेरिका-भ्रमणं न केवलं अधिकानि शस्त्रसहायतां प्राप्तुं भवति, अपितु महत्त्वपूर्णं यत् सः आशास्ति यत् अमेरिकी-सर्वकारः स्पष्टं मनोवृत्तिम् आकर्षयितुं शक्नोति तथा च युक्रेन-देशः रूस-भूमौ आक्रमणं कर्तुं यत् शस्त्रं प्रदत्तं तस्य उपयोगं कृत्वा प्रभावीरूपेण आक्रमणं कर्तुं शक्नोति रूसी सेना . परन्तु अस्य आग्रहस्य विषये अमेरिकी-सर्वकारस्य वर्तमानप्रतिक्रिया स्पष्टा नास्ति, युक्रेन-सेनायाः युद्धस्य स्थितिः च अधिकाधिकं कठिना भवति
युद्धं प्रायः वर्षद्वयं यावत् अभवत्, ज़ेलेन्स्की इत्यस्य भाषणे युद्धस्य क्रूरता, जटिलता च अपि प्रतिबिम्बिता आसीत् । रूसी-आक्रामकतायाः प्रतिरोधं निरन्तरं कर्तुं युक्रेन-देशस्य पाश्चात्य-सहयोगिनां समर्थनस्य आवश्यकता वर्तते । ज़ेलेन्स्की इत्यस्य आशा अस्ति यत् युद्धे अन्तिमविजयं प्राप्तुं युक्रेनदेशस्य स्वातन्त्र्यं सुरक्षां च निर्वाहयितुम् अस्याः भ्रमणस्य माध्यमेन अमेरिकीसर्वकारस्य प्रतिबद्धतां जितुम्।
अन्तर्राष्ट्रीयसम्बन्धेषु युद्धस्य प्रगतेः प्रभावः उपेक्षितुं न शक्यते यत् ज़ेलेन्स्की इत्यस्य भाषणेन युक्रेनदेशस्य स्थितिविषये अन्तर्राष्ट्रीयसमुदायस्य चिन्ता चिन्ता च इति संकेतः अपि दत्तः। संयुक्तराष्ट्रसङ्घस्य महासभायां जेलेन्स्की युद्धस्य आव्हानानां निवारणाय अमेरिकीसर्वकारस्य समर्थनं प्राप्तुं आशां कुर्वन् बाइडेन् इत्यनेन सह अधिकसाहाय्यार्थं वार्तालापं कर्तुं योजनां करोति तस्मिन् एव काले रूसदेशः युक्रेनस्य कार्याणि अधिकविग्रहान् जनयिष्यन्ति इति निरन्तरं दावान् करोति, तस्य आक्रामकतायाः अपि अधिकं निन्दां कृतवान् ।
युक्रेन-युद्धक्षेत्रे युद्धस्य समये ज़ेलेन्स्की अन्तर्राष्ट्रीयसमुदायस्य समर्थनं साहाय्यं च निरन्तरं याचते स्म । एतत् समर्थनं युक्रेनस्य अस्तित्वस्य विकासाय च महत्त्वपूर्णं भवति, युद्धस्य अन्तिमदिशा अपि निर्धारयति ।