'तार'प्रतिबन्धः : युद्धस्य मध्यं युक्रेनदेशस्य नेतृत्वं सूचनासुरक्षां याचते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"टेलिग्राफ" इत्यस्य महत्त्वं तस्य प्रतिबन्धस्य कारणानि च
"टेलिग्राम" इति रूसीजनैः स्थापितः अनुप्रयोगः युद्धस्य प्रारम्भानन्तरं युक्रेन-रूसयोः जनानां कृते सूचनासञ्चारसाधनस्य महत्त्वपूर्णः स्रोतः शीघ्रमेव अभवत् अस्य विस्तृतप्रयोगाः स्थानीयसर्वकारे सैन्यक्षेत्रेषु च महत्त्वपूर्णां भूमिकां निर्वहन्ति । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तथा च युक्रेनसेनायाः केचन वरिष्ठसेनापतयः अपि प्रायः "टेलिग्राम" इत्यत्र महत्त्वपूर्णनिर्णयाः अथवा द्वन्द्वसम्बद्धानि नवीनतमवार्तानि प्रकाशयन्ति
परन्तु युक्रेनदेशस्य राष्ट्रियसुरक्षारक्षापरिषद् अद्यैव रूसदेशेन निगरानीयस्य चिन्तायाः कारणात् आधिकारिकसाधनानाम् उपरि टेलिग्रामस्य उपयोगे प्रतिबन्धस्य घोषणां कृतवती, येन टेलिग्रामस्य उपयोगस्य व्याप्तेः प्रतिबन्धाः अभवन् एषः प्रतिबन्धः केवलं आधिकारिकयन्त्रेषु एव प्रवर्तते, न तु व्यक्तिगतफोनेषु ।
"तार" प्रतिबन्धस्य पृष्ठभूमिः महत्त्वं च
युक्रेन-सर्वकारः स्वनागरिकाणां अधिकारिणां च सुरक्षां रक्षितुं प्रयत्नार्थं कार्यं कृतवान्, विशेषतः यदा युद्धकाले राष्ट्रियसुरक्षाजोखिमानां सामना भवति स्म रूसस्य युक्रेनदेशे आक्रमणस्य फलस्वरूपं युक्रेनसर्वकारः बहिः नियन्त्रणात् प्रभावात् च स्वस्य रक्षणार्थं संघर्षं कुर्वन् अस्ति । एतादृशानि कार्याणि दर्शयन्ति यत् युक्रेनसर्वकारः स्वस्य सुरक्षायाः राष्ट्रहितस्य च प्रतिक्रियां ददाति।
टेलिग्रामस्य प्रतिबन्धः गोपनीयता-सुरक्षा-विषयेषु चिन्ताम् उत्थापयति तथा च अस्मान् स्मारयति यत् सूचनायुगे सुरक्षा-निर्वाहः महत्त्वपूर्णः अस्ति |.
भविष्यस्य दृष्टिकोणम्
- रूस-युक्रेनयोः मध्ये सूचनासुरक्षायाः नागरिकस्वतन्त्रतायाः च सन्तुलनं कथं करणीयम्?
- प्रौद्योगिकी समाजश्च कुत्र गच्छति ?
- भविष्ये वैश्विकसूचनासुरक्षापरिदृश्यं कथं परिवर्तयिष्यति ?
युद्धकाले घटितानां बहूनां घटनानां मध्ये "तार"प्रतिबन्धः एकः एव आसीत् । अस्मान् स्मारयति यत् सूचनायुगे गोपनीयतायाः सुरक्षायाश्च रक्षणं महत्त्वपूर्णम् अस्ति ।