विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड ईटीएफ : उदयमान उद्योगों के मूल्य के अन्वेषण

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. स्केलस्य आयस्य च विकासः

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य ईटीएफ-बाजारे प्रतिस्पर्धा तीव्रा अस्ति, तस्य परिमाणं च क्रमेण विस्तारं प्राप्नोति । विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन सह सम्बद्धाः १० बृहत्तमाः सार्वजनिकनिधिः क्रमशः विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्कस्य, जन-उद्यम-नवाचार-५० सूचकाङ्कस्य च निरीक्षणं कुर्वन्ति तेषां बृहत्-परिमाणं निवेशकानां ध्यानस्य केन्द्रबिन्दुः अभवत् .

2. प्रबन्धकस्य बलं प्रभावं च

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ईटीएफ-निधिं निर्गन्तुं प्रबन्धयन्ति च २० सार्वजनिकनिधिप्रबन्धकाः सन्ति, येषु कुलपरिमाणं २०० अरब-अधिकं भवति तेषु चीन-सम्पत्त्याः प्रबन्धनस्य सशक्त-संसाधन-प्रबन्धन-अनुभवेन च अग्रणीस्थानं वर्तते, तथा च ई फंड् इत्यनेन अपि सुदृढनिवेशरणनीतिः प्रदर्शिता अस्ति ।

3. ईएसजी दृष्ट्या निवेशस्य अवसराः

महत्त्वपूर्णमूल्यांकनसूचकत्वेन ईएसजी-अङ्कः निवेशकान् अधिकव्यापकं दृष्टिकोणं प्रदाति । अर्धचालकाः, चिकित्सासाधनं, स्वचालनसाधनं च इत्यादीनां उद्योगानां ईएसजी-अङ्केषु उत्कृष्टं प्रदर्शनं भवति, येन निवेशकानां कृते नूतनाः निवेशदिशा: प्राप्यन्ते

4. लाभपूर्वसूचनानां विकासः

लाभस्य पूर्वानुमानं निवेशस्य महत्त्वपूर्णः आधारः अस्ति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य ईटीएफ-निधिस्य शोध-कम्पनी बाजार-गतिशीलतायाः आधारेण पूर्वानुमानं करोति । अस्मिन् सप्ताहे विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य सप्त-ईटीएफ-निधिषु लाभस्य पूर्वानुमानं महत्त्वपूर्णतया वर्धितम् अस्ति, यत् एतेषां कम्पनीनां कृते मार्केट्-विश्वासस्य अपेक्षायाः च प्रतिनिधित्वं करोति

5. उदयमानानाम् उद्योगानां मूल्यस्य अन्वेषणम्

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य ईटीएफ-इत्यस्य निवेशक्षेत्राणां विस्तारः निरन्तरं भवति, उदयमान-उद्योगैः निवेशकानां कृते नूतनाः अवसराः, चुनौतयः च आनिताः सन्ति विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह कृत्रिमबुद्धिः जैवचिकित्सा इत्यादयः केचन उदयमानाः उद्योगाः क्रमेण निवेशस्य उष्णस्थानानि अभवन्

सर्वेषु सर्वेषु विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य ईटीएफ-बाजारः अवसरैः, चुनौतीभिः च परिपूर्णः अस्ति । निवेशकानां गहनसंशोधनं करणीयम् अस्ति तथा च स्वस्य जोखिमसहिष्णुतायाः निवेशस्य उद्देश्यस्य च आधारेण विकल्पः करणीयः।