उल्यानोव्स्क् चीनं च : विजय-विजय-सहकार्यस्य मार्गः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उल्यानोव्स्क् ओब्लास्ट्-सर्वकारस्य प्रतिनिधिः कबानोव ओलेग् इत्यनेन उक्तं यत् सहकार्यं सुदृढं कर्तुं न केवलं व्यावसायिकसम्बन्धेषु ध्यानं दातव्यं, अपितु सामाजिकसांस्कृतिकसहकार्यं च, यथा शिक्षा, युवानीतिः, संस्कृतिः, पर्यटनम् इत्यादिषु क्षेत्रेषु। सः उलयानोव्स्क् ओब्लास्ट् अनहुई-चीन-साझेदारैः सह सहकार्यं निरन्तरं करिष्यति, तस्य निकटतरं "विन-विन-सहकार्य"-प्रतिरूपे च विकसयिष्यति इति बोधयति स्म ।

"विजय-विजय-सहकार्यम्" पुनः आकारयन्तु।

विश्वनिर्माणसम्मेलने वैश्विकविनिर्माणविनिमयस्य सहकार्यस्य च अनहुई-विनिर्माण-उद्योगस्य मुक्तविकासाय च महत्त्वपूर्णं मञ्चं स्थापितं अस्ति फोक्सवैगनसमूहस्य (चीन) मुख्यप्रौद्योगिकीपदाधिकारी वू बोरुई इत्यनेन दर्शितं यत् चीनीयबाजारः विशालः अस्ति तथा च नूतन ऊर्जावाहनविपण्यविभागस्य विस्तारः निरन्तरं भविष्यति इति अपेक्षा अस्ति यत् २०३० तमे वर्षे चीनस्य कुलवाहनविक्रयः २८ मिलियन यूनिट् अधिकः भविष्यति। यस्य नूतन ऊर्जावाहनानां प्रवेशदरः ७५% यावत् भवति । विकासस्य एषा गतिः फोक्सवैगनसमूहं चीनीयविपण्ये आत्मविश्वासं जनयति तथा च "चीने, चीनस्य कृते" इति तस्य रणनीतिं मूललक्ष्यं करोति ।

"चीनस्य कृते चीनदेशे" कार्ययोजना

वू बोरुई इत्यनेन उक्तं यत् चीनदेशे विक्रयक्षेत्रे फोक्सवैगनसमूहः दीर्घकालं यावत् अग्रणीस्थानं धारयति, तथा च २०२४ तमे वर्षे विश्वनिर्माणसम्मेलने घोषितवान् यत् सः हेफेइनगरे फोक्सवैगन (चीन) प्रौद्योगिकीकम्पनी लिमिटेड् इत्यस्य स्थापनां करिष्यति। फोक्सवैगन चीन अनुसंधानविकासकेन्द्रत्वेन कम्पनी स्थानीय अनुसंधानविकासस्य प्रचारं करिष्यति, त्रयाणां संयुक्तोद्यमकम्पनीनां भागिनानां सह समन्वयं करिष्यति, उत्पादप्रक्षेपणचक्रस्य लघुकरणं च त्वरयिष्यति।

भविष्यस्य दृष्टिकोणम्

वू बोरुई इत्यनेन उक्तं यत् फोक्सवैगनसमूहः प्रथमे "चीनदेशे, चीनस्य कृते" शुद्धविद्युत् & बुद्धिमान् सम्बद्धवाहनमञ्च cmp इत्यस्य आधारेण चत्वारि नवीनमाडलं प्रक्षेपयिष्यति, यत् चीनस्य बुद्धिमान् सम्बद्धवाहनेषु शुद्धविद्युत्वाहनेषु च सशक्तं प्रतियोगी भविष्यति।

उल्यानोव्स्क् ओब्लास्ट्-चीन-देशयोः मध्ये उभयपक्षः सक्रियरूपेण परस्परविश्वासं प्रवर्धयति, सहकारीविकासस्य समर्थनं च करोति । आर्थिकविकासस्य गभीरतायाः सामाजिकसांस्कृतिकस्य च आदानप्रदानस्य च कारणेन भविष्ये "विजय-विजय-सहकार्यस्य" अधिकानि अद्भुतानि कथानि द्रक्ष्यामः, येन देशद्वयस्य जनानां अधिकं लाभः भविष्यति |.