यन्त्रानुवादः भाषासीमातः संचारसेतुपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि यन्त्रानुवादेन महती प्रगतिः अभवत् तथापि अद्यापि तस्य काश्चन सीमाः सन्ति । यथा, शब्दार्थबोधक्षमतायाः दृष्ट्या यन्त्रानुवादस्य कृते पाठस्य अर्थशास्त्रं सन्दर्भं च सम्यक् अवगन्तुं कदाचित् कठिनं भवति, यस्य परिणामेण अनुवादस्य सांस्कृतिकभेदाः अपि अस्पष्टाः भवितुम् अर्हन्ति, येन अनुवादपरिणामानां तथा च आद्यार्थः ।
कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन यन्त्रानुवादः अधिकाधिकं परिष्कृतः भविष्यति, अस्मान् अधिकसटीकाः, स्वाभाविकाः, सुचारुतया च अनुवादसेवाः प्रदास्यन्ति। वयं कल्पयितुं शक्नुमः यत् भविष्ये यन्त्रानुवादः केवलं सरलपाठरूपान्तरणपर्यन्तं सीमितः न भविष्यति, अपितु गहनतरार्थान् अवगन्तुं शक्नोति अपि च मनुष्यवत् भावानाम् अभिव्यक्तिं कर्तुं शक्नोति, येन विभिन्नसंस्कृतीनां मध्ये संचारः अधिकः स्वाभाविकः सुचारुः च भविष्यति
एतत् लक्ष्यं प्राप्तुं शोधकर्तारः नूतनानां तकनीकीमार्गाणां अन्वेषणं कुर्वन्ति, यथा: यन्त्रानुवादस्य सटीकतायां स्वाभाविकतां च सुधारयितुम् पाठः, चित्राणि, ध्वनयः इत्यादीनां विविधदत्तांशस्य संलयनार्थं बहुविधशिक्षणस्य संयोजनं यन्त्रानुवादः प्राकृतिकभाषाजननप्रौद्योगिक्याः आधारेण प्रणाली यन्त्रानुवादं अधिकं सुचारुतया स्वाभाविकं च करोति, तथा च भिन्नसन्दर्भेषु उत्तमं अनुकूलतां प्राप्तुं शक्नोति।
भविष्ये कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन यन्त्रानुवादः महत्त्वपूर्णं साधनं भविष्यति, यत् न केवलं जनानां भाषाबाधां दूरीकर्तुं साहाय्यं कर्तुं शक्नोति, अपितु सांस्कृतिकविनिमयस्य अन्तर्राष्ट्रीयसहकार्यस्य च प्रक्रियां सुलभं कर्तुं शक्नोति। अस्माकं कृते नूतनं जगत् उद्घाटयिष्यति, समृद्धतरं संचार-अनुभवं च आनयिष्यति |