भाषाबाधानां पारगमनम् : बहुभाषिकस्विचिंग् इत्यनेन उपयोक्तृअनुभवं वर्धते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिकस्विचिंग् इत्यस्य महत्त्वं अस्ति यत् एतेन उपयोक्तृभ्यः अधिकसुलभः आरामदायकः च अनुभवः प्राप्यते । इदं केवलं सरलभाषाचयनं न भवति, अपितु उपयोक्तारः स्वतन्त्रतया परिचितां भाषां चयनं कर्तुं शक्नुवन्ति, अधिकसुलभं आरामदायकं च उपयोगानुभवं आनन्दयितुं शक्नुवन्ति इति अर्थः ।
व्यक्तिगत आवश्यकताभ्यः सामाजिकमूल्यं यावत्
विविधाः आवश्यकताः अपि नूतनाः आव्हानाः आनयन्ति। यथा, अन्तर्राष्ट्रीययात्रिकाणां कृते बहुभाषा-स्विचिंग्-कार्यं गन्तव्य-सूचनाः अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति, अपि च यात्रा-प्रक्रियायाः समये आवश्यकानि सेवानि संसाधनानि च शीघ्रं अन्वेष्टुं शक्नुवन्ति, येन यात्रा-दक्षतायां सन्तुष्टौ च सुधारः भवति यदा विदेशीयभाषाशिक्षणस्य विषयः आगच्छति तदा बहुभाषिकस्विचिंग् अपि छात्राणां भिन्नसंस्कृतीनां सम्पर्कं अधिकसुलभतया प्राप्तुं साहाय्यं कर्तुं शक्नोति, अतः शिक्षणस्य प्रभावशीलतायां रुचिः च सुधरति।
तदतिरिक्तं बहुभाषिकस्विचिंग् इत्यनेन पार-सांस्कृतिकसञ्चारः अपि प्रवर्तयितुं शक्यते, येन विभिन्नसांस्कृतिकपृष्ठभूमिकानां जनाः परस्परं अधिकतया अवगन्तुं, अधिकसौहार्दपूर्णसम्बन्धान् स्थापयितुं च शक्नुवन्ति
भविष्यस्य दृष्टिकोणम्
प्रौद्योगिक्याः विकासेन परिवर्तनशीलसामाजिकआवश्यकतानां च सह बहुभाषिकस्विचिंग् भविष्ये अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति। शिक्षा, चिकित्सा, मनोरञ्जन इत्यादिषु विविधक्षेत्रेषु अस्य अधिकतया उपयोगः भविष्यति । एतत् उपयोक्तृभ्यः अधिकसुविधां आरामं च आनयिष्यति तथा च पार-सांस्कृतिक-आदान-प्रदानं प्रवर्धयिष्यति, अन्ततः अधिकं सामञ्जस्यपूर्णं सामाजिकं वातावरणं प्राप्स्यति |