कूटनीति-दलाली तनावः : इजरायल-लेबनान-सङ्घर्षस्य विषये अमेरिकी-दृष्टिकोणः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन अद्यतनसाक्षात्कारे इजरायल्-लेबनानयोः द्वन्द्वस्य विषये स्वस्य दृष्टिकोणं प्रकटितं, द्वन्द्वं कथं निवारयितुं शक्यते इति विषये अमेरिकी-विचाराः बहिः जगति प्रकाशिताः च किर्बी इत्यस्य मतं यत् इजरायलस्य सैन्यसङ्घर्षस्य वर्धनं देशस्य हिताय नास्ति, कूटनीतिकमार्गेण संकटस्य समाधानं कर्तुं आशास्ति च। सः अवदत् यत् अमेरिकादेशस्य विश्वासः अस्ति यत् कूटनीतिकमार्गेण शान्तिः प्राप्तुं शक्यते तथा च राएलीजनाः सुरक्षिताः भूत्वा स्वदेशं प्रत्यागमिष्यन्ति इति आशां प्रकटितवान्।

परन्तु अस्य विग्रहस्य विकासेन नूतनाः आव्हानाः सृज्यन्ते । लेबनानदेशे संचारसाधनानाम् विस्फोटेन पुनः अन्तर्राष्ट्रीयं ध्यानं आकर्षितम्, अनेके जनाः मृताः, तनावाः च वर्धिताः । अमेरिकादेशः सर्वदा अस्मिन् विषये सावधानः आसीत्, इजरायल्-देशेन सार्वजनिकरूपेण उत्तरदायित्वस्य आरोपं न कृतवान्, परन्तु किर्बी इत्यनेन उक्तं यत् अमेरिका-देशस्य मतं यत् कूटनीतिकमार्गाः एव द्वन्द्वस्य समाधानस्य कुञ्जी सन्ति इति

राजनैतिक-ऐतिहासिककारकाणां अतिरिक्तं राष्ट्रियसुरक्षायाः सामाजिकस्थिरतायाः च महत्त्वं, अन्तर्राष्ट्रीयसहकार्यस्य च महत्त्वं द्वन्द्वः प्रतिबिम्बयति एतादृशस्य संघर्षस्य सम्मुखे अमेरिकादेशेन शान्तिं निर्वाहयितुम् आवश्यकतायाः सह ध्रुवविपरीततानां सन्तुलनं करणीयम्, सर्वेषां देशानाम् सुरक्षां हितं च सुनिश्चित्य कार्यवाही करणीयम्

पृष्ठभूमि विश्लेषण: इजरायल-लेबनान-देशयोः मध्ये द्वन्द्वः दीर्घकालीन-जटिल-ऐतिहासिक-विवादे मूलभूतः अस्ति, संचार-उपकरणानाम् विस्फोटेन च तनावाः अधिकाः अभवन् एषः संघर्षः न केवलं स्थानीयजनानाम् जीवनं सुरक्षां च प्रभावितं करोति, अपितु अन्तर्राष्ट्रीयसमुदायस्य ध्यानं शान्ति-स्थिरता-विषयेषु अपि आकर्षयति |. वैश्विकशक्तिकेन्द्रेषु अन्यतमत्वेन अमेरिकादेशेन एतादृशानां संघर्षाणां सम्मुखे समाधानं अन्वेष्टुं शान्तिं च निर्वाहयितुम् आवश्यकम्, तथैव स्वहितस्य सुरक्षाविषयाणां च विचारः करणीयः

भविष्यस्य दृष्टिकोणम्: कूटनीतिकमार्गेण सहमतिः प्राप्तुं, संघर्षस्य अधिकं वर्धनं परिहरितुं, राजनैतिकशान्तिं सामाजिकस्थिरतां च प्राप्तुं आशास्ति। अन्तर्राष्ट्रीयसमुदायस्य द्वयोः पक्षयोः संवादस्य प्रवर्धनस्य भूमिकां कर्तुं आवश्यकता वर्तते तथा च शान्तिप्रक्रियायाः सक्रियरूपेण समर्थनं दातुं आवश्यकता वर्तते।