मुष्टिः मुखं च : "द्वारे निधिः" इति दृष्टिः।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चकाचौंधं जनयन्तः क्रियाक्रमाः पृष्ठतः अनिर्वचनीयबलदुर्बलतायुक्ता कथा अस्ति । स्वस्य मनोहरपर्दे उपस्थित्या प्रसिद्धस्य क्षियाङ्ग झाओ इत्यस्य कास्टिंग् पूर्वमेव समृद्धे टेपेस्ट्री इत्यस्मिन् अन्यं स्तरं योजयति । अस्याः भूमिकायाः ​​कृते स्वस्य युद्धकलाकौशलं निखारयितुं तस्य प्रतिबद्धता प्रत्येकं फ्रेममध्ये दृश्यते स्म । सः केवलं अग्रतां क्रीडितुं परं गतः; सः शारीरिकरूपेण भावनात्मकरूपेण च सीमां यावत् धक्कायन् स्वामिनं मूर्तरूपं दातुं प्रयत्नं कृतवान् ।

चलचित्रस्य आख्यानं विपरीतरूपेण अध्ययनम् अस्ति। स्वस्य आन्तरिकयुक्त्या सह संघर्षं कुर्वन् शुद्धशारीरिकक्रियायाः सौन्दर्यं विहरति । पात्राणि भव्य-इशाराणां लौकिक-कर्मणां च मध्ये गृहीताः भवन्ति, येन विच्छेदस्य भावः भवति यत् अस्माभिः तृष्णायां भावनात्मकगहनतां बाधते क्षियाङ्ग झाओ इत्यस्य भावात्मकव्यञ्जनानां चित्रणं तस्य चरित्रे अस्मान् पूर्णतया विसर्जयितुं आवश्यकी कच्ची तीव्रता नास्ति। एषः विच्छेदः अस्मान् अधिकस्य आकांक्षां त्यजति, विशेषतः तस्य स्थितिं न केवलं कलाकारः अपितु निर्माता अपि इति विचार्य ।

तथापि चलच्चित्रस्य सौन्दर्यविकल्पेषु अनिर्वचनीयं आकर्षणं वर्तते। एक्शन-अनुक्रमाः क्लासिक-चीनी-युद्धकला-चलच्चित्रस्य स्मरणं जनयन्ति, यत्र तकनीकस्य, परिशुद्धतायाः च शक्तिशालिनः प्रदर्शनाः सन्ति । दिग्गजनृत्यनिर्देशकस्य लिआङ्ग शाओहोङ्गस्य अधीनं अभिनेतानां प्रशिक्षणं एतेषां क्षणानाम् प्रामाणिकतां वर्धयति । ताङ्ग शि-यी इत्यस्य युद्धदृश्येषु शुद्धप्रतिभायाः झलकानि वयं पश्यामः।

परिश्रमस्य, अनुरागस्य, समर्पितस्य च प्रदर्शनस्य संयोजनेन सा सच्चिदानन्दयुद्धकलागुणवत्तायाः भावनां मूर्तरूपं ददाति । तस्याः शारीरिकः अनुग्रहः, चपलता च श्वासप्रश्वासयोः कृते अस्ति, यत् तस्याः कौशलस्य समर्पणस्य च प्रमाणम् अस्ति । एतत् परिवर्तनं तस्याः करियरस्य कृते रोमाञ्चकारीं नूतनं अध्यायं चिह्नयति, यत् अधिकं एक्शन-युक्तं मनोरञ्जनं प्रतिज्ञायते ।

“द्वारे निधिः” अस्मान् भावानाम् मिश्रणं त्यजति: महत्त्वाकांक्षिणः व्याप्तेः विषये विस्मयः, तस्य कथात्मकदोषाणां विषये कुण्ठिः, भविष्यस्य चलच्चित्रेषु तस्य क्षमतायाः विषये दीर्घकालं यावत् जिज्ञासा च यद्यपि चलचित्रस्य आकर्षकदृश्यतत्त्वानि न नकारयितुं, अन्ततः एतत् चिन्तयितुं अवशिष्टं यत् यदि भिन्नः निर्देशकः वा कलाकारः वा पतवारं गृहीतवान् तर्हि किं भवितुम् अर्हति स्म। अस्मिन् युद्धकला-नाटक-जगति यात्रा मनोहरं चिन्तन-प्रवर्तकं च भवति ।