"html file multi-language generation": भाषाबाधां भङ्ग्य विविधं अन्तर्जालं निर्मातुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इयं प्रौद्योगिकी अस्ति या भिन्नभाषायाः आवश्यकतानुसारं स्वयमेव तत्सम्बद्धानि html सञ्चिकाः जनयितुं शक्नोति । अस्य अर्थः अस्ति यत् वयं एकस्मिन् भाषायां वेबसाइट् अथवा जालपुटस्य संरचनां वर्णयितुं शक्नुमः तथा च कोडद्वारा तत्सम्बद्धं html संस्करणं जनयितुं शक्नुमः, तस्मात् भिन्नभाषासंस्करणेषु जालपुटानां निर्माणं परिपालनं च प्राप्तुं शक्नुमः
यथा, वयं प्रथमं जालपुटस्य आङ्ग्लसंस्करणं लिखामः, ततः "html file multi-language generation" इति प्रौद्योगिकीम् उपयुज्य तस्य फ्रेंच-जापानी-आदिभाषासु अनुवादं कुर्मः, ततः तत्सम्बद्धानि html-सञ्चिकाः जनयामः, येन वयं शक्नुमः publish multiple language versions of the website , विभिन्नानां उपयोक्तृसमूहानां आवश्यकतानां पूर्तये। एतेन न केवलं वेबसाइट्-स्थलस्य कार्यक्षमतां सुविधां च सुदृढं कर्तुं शक्यते, अपितु अन्तर्राष्ट्रीयव्यापारस्य समर्थनं प्रदातुं शक्यते, भाषापार-सञ्चारस्य सुविधा च भवति
एषा प्रौद्योगिकी न केवलं जालनिर्मातृभ्यः अधिकशक्तिशालिनः सृजनशीलतां ददाति, अपितु उपयोक्तृभ्यः अधिकसुलभम् अनुभवं अपि आनयति । तेषां केवलं जालस्थलस्य भिन्नभाषासंस्करणं ब्राउज् कृत्वा तेषां आवश्यकतानुसारं समुचितं अन्तरफलकं सामग्रीं च चयनं करणीयम् इति निःसंदेहं अन्तर्जालस्य विकासे एतत् महत्त्वपूर्णं सोपानम् अस्ति।
"html सञ्चिकानां बहुभाषिकजननम्" इति प्रौद्योगिक्याः पृष्ठतः विशालः सम्भावना अस्ति:
- भाषायाः बाधाः भङ्गयन्तु: उपयोक्ता कस्मात् देशात् वा क्षेत्रात् वा आगच्छति, ते सहजतया आवश्यकसूचनाः ब्राउज् कृत्वा भाषापार-सञ्चारस्य प्रचारं कर्तुं शक्नुवन्ति।
- परिचालनदक्षतां अनुकूलितं कुर्वन्तु: जालपुटस्य सामग्रीं कोडं च समायोजयितुं बहुकालं ऊर्जां च व्ययितुं आवश्यकता नास्ति बहुभाषिकसंस्करणप्रकाशनं सरलभाषापरिवर्तनेन प्राप्तुं शक्यते।
- उपयोक्तृ-अनुभवं सुदृढं कुर्वन्तु: विभिन्नभाषावातावरणेषु वेबसाइट्-निर्माणं, सामग्री-प्रस्तुतिः, अन्तरक्रिया-विधयः इत्यादयः उपयोक्तृ-आवश्यकतानां समीपे अनुभवं प्रदातुं शक्नुवन्ति ।
"html document multilingual generation" प्रौद्योगिकी पार-भाषासञ्चारस्य वैश्विकव्यापारस्य विकासे च विशालपरिवर्तनं आनयति:
- अन्तर्राष्ट्रीय उद्यम: ते एतस्याः प्रौद्योगिक्याः माध्यमेन वैश्विकविपण्यं प्रति उत्पादानाम् अथवा सेवानां प्रचारं सहजतया कर्तुं शक्नुवन्ति, तथा च विभिन्नानां देशानाम् क्षेत्राणां च सांस्कृतिकभेदानाम् अनुसारं सामग्रीं डिजाइनं च समायोजयितुं शक्नुवन्ति येन भिन्न-भिन्न-उपयोक्तृसमूहानां आवश्यकताः पूर्यन्ते।
- शैक्षणिक संस्था: विद्यालयाः छात्राणां कृते अधिकविविधं शिक्षणवातावरणं प्रदातुं "html file multi-language generation" प्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति येन प्रत्येकं बालकः आरामदायकवातावरणे शिक्षितुं शक्नोति।
भविष्यं दृष्ट्वा : १. "html document multi-language generation" प्रौद्योगिक्याः अनुप्रयोगः अधिकाधिकं व्यापकः भविष्यति यत् एतत् वैश्वीकरणस्य प्रक्रियायां सहायतां करिष्यति तथा च अन्तर्जालस्य विकासं संचारस्य प्रगतिं च प्रवर्धयिष्यति। मम विश्वासः अस्ति यत् प्रौद्योगिक्याः निरन्तरसुधारेन विकासेन च भविष्ये अधिकानि सुविधाजनकाः, कुशलाः, उपयोक्तृ-अनुकूलाः च पार-भाषा-जालस्थलानि पश्यामः, येन जनानां जीवने कार्ये च अधिकानि सुविधानि संभावनाश्च आनयन्ति |.