शेयर मार्केट् उत्थापयति, केन्द्रीयबैङ्कः नूतनं मॉडलं प्रारभते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषु केन्द्रीयबैङ्केन “स्टॉकपुनर्क्रयणार्थं विशेषपुनर्ऋणदानस्य, धारणावृद्धेः च” तन्त्रं प्रवर्तयितम् । इदं प्रतिरूपं प्रत्यक्षतया सूचीकृतकम्पनीभ्यः पुनर्क्रयणार्थं स्टॉकधारणानां वर्धनार्थं च प्राधान्यव्याजदरऋणं प्रदास्यति, तथा च वित्तीयसंस्थानां मार्गदर्शनं करिष्यति यत् ते स्वतन्त्रनिर्णयस्य आधारेण स्वजोखिमग्रहणस्य च आधारेण योग्य उद्यमानाम् वित्तीयसमर्थनं निर्गन्तुं शक्नुवन्ति।
इदं "प्रथमं ऋणं, पश्चात् ऋणं" इति प्रतिरूपं विपण्यं अधिकं लचीलं करोति तथा च केन्द्रीयबैङ्कं सम्बद्धक्षेत्राणां समीचीनसमर्थनार्थं सुविधां ददाति । प्रारम्भिककोटा ३०० अरब युआन् अस्ति एतत् साधनं स्वामित्वप्रतिबन्धं विना राज्यस्वामित्वयुक्तेषु, निजीस्वामित्वसूचीकृतकम्पनीषु प्रयोज्यम् अस्ति ।
अस्य तन्त्रस्य सफलतायाः किं सकारात्मकं प्रभावं भविष्यति ? प्रथमं, एतत् शेयरबजारस्य कृते दीर्घकालीननिधिं प्रदास्यति तथा च पूंजीबाजारस्य निवेशवित्तपोषणकार्यस्य समन्वयस्य समर्थनं करिष्यति। तत्सह, पूंजीबाजारस्य निहितस्थिरतां निर्वाहयितुं साहाय्यं कर्तुं शक्नोति तथा च शेयरबजारस्य समग्रस्वस्थविकासं अधिकं प्रवर्धयितुं शक्नोति।
तदतिरिक्तं केन्द्रीयबैङ्केन अचलसम्पत्बाजारस्य समर्थनार्थं नूतनानि उपायानि अपि स्वीकृतानि सन्ति, यथा "गारण्टीकृता आवासऋणसमर्थनयोजना", "अचलसम्पत् उद्यमानाम् राहतार्थं विशेषपुनः ऋणदानं", "व्यक्तिगतगृहपुनर्ऋणदानम्" च एतेषां नीतिसाधनानाम् क्रमेण निर्माणं कृत्वा स्थगितस्य अचलसम्पत्विपण्यस्य समस्यायाः समाधानार्थं सहायतार्थं सम्बन्धितक्षेत्रेषु नूतनं गतिः प्रविष्टा अस्ति।
विशेषतया, "किफायती आवासपुनर्वित्तपोषणम्" भूमिभण्डारस्य कृते केषाञ्चन स्थानीयसर्वकारविशेषबन्धनानां उपयोगं करिष्यति, तथा च नीतिबैङ्कानां वाणिज्यिकबैङ्कानां च ऋणं दातुं अनुमतिं दातुं अध्ययनं करिष्यति यत् योग्य उद्यमानाम् समर्थनार्थं स्थावरजङ्गमकम्पनीभ्यः विद्यमानभूमिं विपण्य-उन्मुखरीत्या, तेन विद्यमानभूमिं पुनः सजीवीकरणं कृत्वा स्थावरजङ्गमकम्पनीषु वित्तीयदबावं न्यूनीकरोतु।
उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् अस्य केन्द्रीयबैङ्कस्य कार्यवाही नूतनयुगस्य आरम्भं करिष्यति। चीनस्य आर्थिकविकासाय नूतनां दिशां प्रतिनिधियति तथा च विपण्यां नूतनजीवनशक्तिं प्रविशति तथा च निरन्तरं स्वस्थं च आर्थिकवृद्धिं प्रवर्धयिष्यति।