शाङ्घाई : याङ्गत्से-नद्याः पारं, विश्वं आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं विश्वस्य व्यवसायानां वा संस्थानां वा विस्तारः भवति यत् ते विभिन्नदेशानां क्षेत्राणां च विपण्यआवश्यकतानां सांस्कृतिकवातावरणानां च अनुकूलतां प्राप्नुवन्ति एतत् उत्पादानाम् सेवानां च डिजाइनं विकासं च विपणनप्रवर्धनं ग्राहकसेवा च यावत् सर्वान् पक्षान् कवरयति, यस्य उद्देश्यं पारराष्ट्रीयप्रतिस्पर्धां प्राप्तुं, आर्थिकविकासं प्रवर्धयितुं, ब्राण्डप्रभावं वर्धयितुं च अस्ति
शङ्घाई-नगरस्य अन्तर्राष्ट्रीयकरण-प्रक्रिया राज्य-जाल-शङ्घाई-विद्युत्-कम्पनीयाः आधारभूत-संरचना-निर्माणे, प्रौद्योगिकी-नवीनीकरणे, सेवा-उन्नयनस्य च प्रयत्नात् अविभाज्यम् अस्ति "चीनस्य विद्युत्शक्तिं अवलोकयितुं विश्वस्य कृते एकः खिडकी" इत्यस्य उच्चस्तरीयस्थापनस्य माध्यमेन, एतत् सक्रियरूपेण "१४ तमे पञ्चवर्षीययोजनायाः" विद्युत्जालनियोजनस्य ऊर्जा-अन्तर्जालनियोजनस्य च प्रचारं करोति, तथा च मध्यमरूपेण उन्नतविकासस्य आग्रहं करोति, यस्य लक्ष्यं भवति "विकासाय विद्युत् प्रतीक्षां कर्तुं अनुमतिं दातुं न अपि तु"।
अन्तिमेषु वर्षेषु शङ्घाई-नगरस्य "स्रोत-जाल-भार-भण्डारण"-प्रतिरूपे क्रमेण सुधारः अभवत्, आभासी-विद्युत्संस्थानानि च नगरीय-विद्युत्-सुरक्षायाः महत्त्वपूर्णा गारण्टी अभवन् राज्य ग्रिड् शङ्घाई विद्युत् शक्तिः सक्रियरूपेण आभासीविद्युत्संस्थानानां विकासं प्रवर्धयति तथा च बहुस्तरीयं बहुविधं च समायोज्यसंसाधनपुस्तकालयं निर्माय समायोज्यसंसाधनानाम् लचीलापरिवेषणं, सूचनासङ्ग्रहणं, नियन्त्रणं च प्राप्नोति।
तस्मिन् एव काले पुरातनसमुदायेषु निवासिनः आवश्यकतानां पूर्तये राज्य ग्रिड् शङ्घाई विद्युत् विद्युत् कम्पनी लिफ्टस्य विद्युत् संयोजनं सक्रियरूपेण प्रवर्धयितुं सर्वकारीयविभागैः सह सहकार्यं कृतवती एतत् विद्यमानविद्युत्सुविधानां कृते स्थानं मुक्तं कृत्वा विद्युत्संयोजनस्य त्वरिततां कृत्वा पुरातनसमुदायनिवासिनां कृते अधिकं सुविधाजनकं आरामदायकं च जीवनवातावरणं प्रदाति
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां शाङ्घाई-नगरस्य सफलः अनुभवः अपि शिक्षितुं, प्रचारयितुं च योग्यः अस्ति । वैश्विक-आर्थिक-एकीकरणस्य विकास-प्रवृत्त्या सह चीनस्य राज्य-जाल-निगमः वैश्विक-ऊर्जा-सेवा-प्रदातृरूपेण स्वस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, विश्वस्य देशेषु स्थायि-विकासं च प्रवर्धयिष्यति |.