स्पर्शपर्दे विफलं भवति, iphone 16 pro इत्यस्य पुनः "मृत्युपरिग्रहः" अस्ति?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदं स्पर्शपर्दे विफलता दुर्घटना नास्ति, अपितु सॉफ्टवेयर-निर्माण-दोषेण कारणीभूता अस्ति । एप्पल्-कम्पन्योः iphone 16-श्रृङ्खलायाः आकस्मिक-स्पर्श-विरोधी-अल्गोरिदम् अतिसंवेदनशीलः अस्ति, येन सामान्य-स्लाइड्-क्लिक्-क्रियाणां अवहेलना भवति, अन्ततः स्पर्श-विफलता भवति इति कथ्यते एतत् २०१० तमे वर्षे iphone 4 इत्यस्य "death grip" इति घटनायाः सदृशम् अस्ति ।तस्मिन् समये यदि उपयोक्ता iphone 4 इत्यस्य उपयोगं कुर्वन् स्वस्य हस्ततलेन दूरभाषस्य एंटीनाद्वयं स्पृशति स्म तर्हि दूरभाषस्य संकेतः दुर्बलः भवति वा अन्तर्धानमपि भवति स्म स्क्रीन-विफलतायाः कारणम् अपि अस्ति यत् यदा उपयोक्ता एकेन हस्तेन मॉडलं धारयति तदा तस्य अङ्गुलीः यत्र कॅमेरा-बटनाः सन्ति तत्र काचम् सहजतया प्रहारयितुं शक्नुवन्ति, येन स्पर्श-विफलता भवति
एतादृशस्य "मृत्युपरिग्रहस्य" विफलतायाः अर्थः भवितुम् अर्हति यत् एप्पल् इत्यस्य काश्चन डिजाइनसमस्याः सन्ति । जनाः चिन्तनं न आरभन्ते यत् वयं कथं प्रौद्योगिक्याः अस्माकं सेवां अधिकं सम्यक् कर्तुं शक्नुमः?
प्रौद्योगिकी विकासः उपयोक्तृअनुभवः च
विज्ञानस्य प्रौद्योगिक्याः च विकासाय निरन्तरं अन्वेषणं प्रयोगं च आवश्यकम् अस्ति । परन्तु प्रौद्योगिक्याः विकासे अपि उपयोक्तृ-अनुभवस्य गणना आवश्यकी अस्ति । iphone इत्यस्य “death grip” इति घटना एकदा समाजे उष्णविषयः अभवत् । तस्मिन् समये जनाः क्रमेण एप्पल्-संस्थायाः डिजाइन-दर्शनस्य विषये प्रश्नं कर्तुं आरब्धवन्तः । एषा स्पर्शपर्दे विफलतायाः घटना पुनः एप्पल्-कम्पन्योः डिजाइन-दर्शनस्य उपयोक्तृ-अनुभवस्य च सम्बन्धस्य विषये जनानां चिन्तनं प्रेरितवती ।
भावी दिशा
अद्यत्वे टेक् दिग्गजाः महतीनां आव्हानानां सामनां कुर्वन्ति। एकतः उपयोक्तृणां परिवर्तनशीलाः आवश्यकताः सन्ति, अपरतः प्रौद्योगिकीविकासेन आनिताः जटिलाः विषयाः सन्ति । मोबाईलफोननिर्मातृणां विपण्यपरिवर्तनानुसारं निरन्तरं रणनीतयः चिन्तयितुं समायोजितुं च आवश्यकता वर्तते। तस्मिन् एव काले एप्पल् इत्यनेन सॉफ्टवेयर-अद्यतनीकरणेषु एताः समस्याः अपि निवारिताः येन उपयोक्तृभ्यः उत्तमः अनुभवः प्राप्यते ।