चलचित्रविपण्ये प्रतिहत्याः : संस्कृतिः, प्रतिष्ठा, अन्तर्राष्ट्रीयीकरणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य चलच्चित्रस्य सफलता न केवलं तस्य दृढप्रतिष्ठायां, अपितु महत्त्वपूर्णतया अन्तर्राष्ट्रीयकरणप्रक्रियायां वर्तते । यथा यथा वैश्वीकरणस्य प्रवृत्तिः गभीरा भवति तथा तथा आधुनिकसमाजस्य विकासाय अन्तर्राष्ट्रीयीकरणं महत्त्वपूर्णा दिशा अभवत् । न केवलं व्यावसायिकप्रतिरूपस्य विकल्पः, अपितु आर्थिकवृद्धिः, सांस्कृतिकविनिमयः, सामाजिकप्रगतिः च प्रवर्तयितुं प्रभावी साधनम् अस्ति ।
चलचित्रविपणनम् एव जटिला अन्तर्राष्ट्रीयव्यवस्था अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः सांस्कृतिकाः रीतिरिवाजाः व्यापारप्रतिमानाः च सन्ति, येन चलच्चित्रविपण्यस्य विकासे अपि भेदाः अभवन् एते भेदाः नूतनानि आव्हानानि अपि आनयन्ति, यथा कानूनीविनियमाः, सांस्कृतिकभेदाः, विपण्यवातावरणे परिवर्तनं च, येषां सफलतां प्राप्तुं चलच्चित्रनिर्माणकम्पनीभिः, कास्टिंग्-दलैः च अतिक्रान्तव्याः
अन्तर्राष्ट्रीयकरणस्य आव्हानानां निवारणं कथं करणीयम् ? चलचित्रविपण्ये भौगोलिकसीमाः पारं कर्तुं, सम्पूर्णं सहकार्यजालं स्थापयितुं, नूतनान् अवसरान्, आव्हानान् च अन्वेष्टुं आवश्यकता वर्तते। चलचित्रनिर्माणकम्पनीभिः विभिन्नसांस्कृतिकपृष्ठभूमिकानां जनानां आदतयः आवश्यकताः च ज्ञातव्याः, अन्तर्राष्ट्रीयविपण्यवातावरणे परिवर्तनस्य अनुकूलता अपि आवश्यकाः सन्ति अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां संचारः, समन्वयः, संसाधनसमायोजनं च अपरिहार्यतत्त्वानि सन्ति, केवलं प्रभावीसञ्चारमाध्यमानां, सामूहिककार्यस्य च माध्यमेन लक्ष्याणि प्राप्तुं शक्यन्ते ।
"पलायनस्य दृढनिश्चयः" इत्यस्य सफलता अपि अन्तर्राष्ट्रीयकरणस्य महत्त्वं दर्शयति । एतत् न केवलं चीनीयचलच्चित्रविपण्यस्य विकासं प्रवर्धयति, अपितु सांस्कृतिकविनिमयस्य सामाजिकप्रगतेः च महत्त्वं प्रतिबिम्बयति । चलचित्रविपण्ये अन्तर्राष्ट्रीयकरणं न केवलं व्यावसायिकीकरणस्य विकल्पः, अपितु सामाजिकप्रगतेः आर्थिकसमृद्धेः च प्रवर्धनस्य महत्त्वपूर्णं साधनम् अपि अस्ति । यथा यथा वैश्वीकरणस्य प्रवृत्तिः गभीरा भवति तथा तथा चलच्चित्र-उद्योगः अन्तर्राष्ट्रीयकरण-रणनीतिषु अधिकं ध्यानं दास्यति, विश्व-अर्थव्यवस्थायाः समृद्धौ योगदानं च दास्यति |.