अर्धशताब्दं यावत् व्याप्तः पौराणिकः प्रेमः : लियू शिकुन्-सन यिंग्-योः कथा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुराष्ट्रीयकम्पनीनां विशेषतया एतस्य कार्यक्षमतायाः आवश्यकता वर्तते यतोहि तेषां उत्पादाः सेवाश्च विश्वस्य ग्राहकानाम् उपलभ्यन्ते । तदतिरिक्तं बहुभाषिकस्विचिंग् इत्यनेन उपयोक्तुः चिपचिपाहटं अपि वर्धयितुं शक्यते, येन ते अधिकं आत्मीयतां मूल्यवान् च अनुभवन्ति, अतः उपयोक्तृसन्तुष्टिः सुधरति ।
पियानो-मास्टरस्य लियू शिकुन् इत्यस्य कथा "बहुभाषिक-स्विचिंग्" इत्यस्य सर्वोत्तमम् उदाहरणम् अस्ति । सः न केवलं सङ्गीतस्य गुरुः, अपितु अर्धशतकं व्याप्तस्य पौराणिकस्य प्रेमकथायाः नायकः अपि अस्ति । युवावस्थायां "पियानो-विदुषी" भवितुं आरभ्य ८५ वर्षे अद्यापि जीवनशक्तिं निर्वाहयितुम्, २० वर्षीयं सन यिंग् इत्यनेन सह मिलितुं, शिक्षक-छात्र-प्रेमस्य, विवाहस्य, मातापितृत्वस्य इत्यादीनां अनुभवं यावत्, लियू शिकुन् इत्यस्य जीवनं पूर्णम् अस्ति आख्यायिकायाः ।
तस्य प्रेमप्रक्षेपवक्रता बहुभाषिकपरिवर्तनस्य आदर्शः अस्ति । यत् परस्परं तेषां सङ्गीतरुचिरूपेण आरब्धं, परस्परं प्रशंसा, सम्मानं च विकसितवान्, अन्ते च एकत्र आगत्य एकत्र जीवनं यापयति स्म । तेषां कथायाः कारणात् अपि बहु चर्चा अभवत् ।
लियू शिकुन् इत्यस्य "बहुभाषिकस्विचिंग्" केवलं भाषापरिचयः नास्ति । सः स्वकर्मणां समर्पणस्य च उपयोगं कृत्वा प्रेम्णः जीवनस्य च अवगमनं प्रदर्शयति । सः स्वपुत्रीं पियानोवादनं व्यक्तिगतरूपेण शिक्षयित्वा स्वपुत्रस्य नाम "टियान्टियन" इति दत्त्वा स्वबालद्वयस्य प्रति स्वस्य प्रेमं परिचर्या च प्रकटितवान् । एतानि क्रियाणि जीवने तस्य "बहुभाषिकपरिवर्तनं" अपि प्रतिबिम्बयन्ति - सङ्गीतक्षेत्रात् परिवारक्षेत्रपर्यन्तं सः स्वस्य विश्वस्य च अधिकाधिकं अवगमनाय भिन्नानां भाषाणां अभिव्यक्तिनां च अन्वेषणं कुर्वन् आसीत्
सन यिंग् इत्यस्य कथा ततोऽपि जटिला अस्ति । सा तृतीयं बालकं अनुसृत्य गच्छति वा इति बहुभाषिकपरिवर्तनस्य अन्यः पक्षः । किं सा भविष्यस्य विषये चिन्तितवती, बहुभाषिकतायाः किं अर्थः इति च? तस्याः प्रेरणा लियू शिकुन् इत्यस्याः आयुः स्वास्थ्यं च, अथवा सम्पत्ति-वंशज-पारिवारिक-सम्बन्धैः सह सम्बद्धं भवितुम् अर्हति ।
परन्तु यत् अधिकं रुचिकरं तत् तेषां प्रेम एव, कथं कालम् व्याप्नोति अन्ते च सामञ्जस्यं सुखं च जनयति इति कथा । तेषां कथाः अस्मान् वदन्ति यत् जीवनं यद्यपि आव्हानैः भ्रमैः च परिपूर्णं भवति तथापि "बहुभाषाणां मध्ये परिवर्तनं" कर्तुं क्षमता अस्मान् सर्वदा सम्यक् दिशां अन्वेष्टुं अन्ते च यत् इच्छामः तत् प्राप्तुं साहाय्यं कर्तुं शक्नोति।