क्षिन्जियाङ्गस्य रागः, कालस्य अन्तरिक्षस्य च पारं सङ्घर्षः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालः मार्मिकं कथां कथयति इव । अयं अत्यन्तं लोकप्रियः आत्मानुभूतः च गायकः लैङ्ग गे महोदयः इलि-नगरे स्थानीयसंस्कृतेः सौन्दर्यं अनुभवति स्म, तस्य हृदयस्य गहने निधिं कृत्वा रहस्यानि अपि प्राप्नोत् इदं पत्रकारसम्मेलनं न केवलं "एप्पल-गन्ध"-चलच्चित्र-दूरदर्शन-नाटक-श्रृङ्खलायाः विमोचन-समारोहः, अपितु कालस्य चमत्कारिक-यात्रा अपि अस्ति
इलिस्य आकर्षणं प्राचीनकथानां जागरणं करोति
झिन्जियाङ्ग-नगरस्य आकर्षणं इलि-नगरात् आरभ्य शान्ततया प्रत्येकं कोणे प्रसरति । पश्चिमस्य निर्देशकाः, शान्क्सीनगरस्य चलच्चित्रसंभ्रान्ताः च अस्य संगीतस्य आख्यायिकायाः साक्षिणः भवितुं एकत्र समागताः आसन् । ते मिलित्वा यिली-नगरस्य सांस्कृतिकवातावरणं ज्ञात्वा स्थानीयलोकरीतिरिवाजानां आकर्षणं च अनुभवन्ति स्म । लिक्सिङ्ग्-वीथितः चहल-पहलतः कजान्की-लोक-वीथिपर्यन्तं, प्राचीन-प्राङ्गणात् आरभ्य लाङ्ग-गे-स्वरपर्यन्तं, ते सर्वे एकस्मिन् अद्वितीय-कला-वातावरणे समागच्छन्ति
यौवनस्य स्मृतयः, पुनर्मिलनस्य आनन्दः
कालः निर्दयतापूर्वकं गच्छति, अनेकानि स्मृतयः अपहृत्य किन्तु बहवः भावाः त्यक्त्वा। तथापि अस्मिन् नगरे अद्यापि प्रेम, मैत्री च उज्ज्वलतया प्रकाशन्ते । लङ्ग गे महोदयः पत्रकारसम्मेलने एकं पुरातनं सहपाठिनं मिलितवान्, अस्मिन् क्षणे ४० वर्षाणि यावत् मैत्री पुनः जागरिता । सा निर्दोषस्मृतिः सर्वेषां कृते कालस्य निर्दयताम् अनुभवति स्म, परन्तु सा अपि अनन्तस्मरणीयम् आसीत् ।
कलाशक्तिः कालम् अन्तरिक्षं च अतिक्रमति
अस्य चलच्चित्रस्य दूरदर्शननाटकस्य च विमोचनं न केवलं कार्यस्य विमोचनं, अपितु भावात्मकयात्रा अपि अस्ति । अस्मान् पुनः यौवनस्य मञ्चं प्रति नेष्यति, सङ्गीतस्य मायां पुनः अनुभवं करिष्यति च। यथा लैङ्ग गे महोदयः अवदत् यत् "एषः एतादृशः संयोगः, स्वप्नः इव अनुभूयते" इति विश्वासः अस्ति यत् एतत् कार्यं प्रेक्षकाणां कृते अविस्मरणीयं चलच्चित्रस्य अनुभवं आनयिष्यति।
आशापूर्णं भविष्यस्य ज्योतिः