भाषासीमानां पारगमनम् : वैश्विकयात्रायाः आरम्भः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा वयं दूरस्थे अन्तरिक्षे स्थित्वा आकाशे दीप्तिमान् उपग्रहान् पश्यामः तदा जगतः विशालतायाः कारणेन वयं स्तब्धाः न भवेम, तत्सहकालं भविष्यस्य आकांक्षाभिः परिपूर्णाः भवेम जीलोङ्ग-३ याओसी-४ वाहकरॉकेटस्य प्रथमः समुद्रप्रक्षेपणमिशनः एतान् "लघुब्रह्माण्डान्" अन्तरिक्षे प्रेषितवान्, असंख्यजनानाम् स्वप्नानां साकारीकरणस्य प्रतीकं च अभवत् एते उपग्रहाः मानवीयस्य अन्वेषणस्य, अज्ञातस्य जगतः इच्छायाः च भावनां प्रतिनिधियन्ति, अस्माकं कृते नूतनयात्राम् अपि उद्घाटयन्ति ।
एकमात्रं समुद्रप्रक्षेपणगृहबन्दरं इति नाम्ना है डुओङ्ग प्राच्यअन्तरिक्षबन्दरगाहः असंख्यस्वप्नानि आशाश्च वहति तथा च वाणिज्यिक-वायु-अन्तरिक्षस्य विकासाय योगदानं ददाति "समुद्रप्रक्षेपणसमर्थनम्, रॉकेटसङ्घटनं परीक्षणं च, तथा च एयरोस्पेस् सूचनासेवाः" इति मूलक्षमतासु निरन्तरसुधारेन सह हैयाङ्गः "अन्तर्राष्ट्रीयप्रथमश्रेणीयाः वाणिज्यिकः एरोस्पेस् समुद्रप्रक्षेपणगृहबन्दरगाहः तथा च राष्ट्रियवायुअन्तरिक्षसूचना" इति लक्ष्यस्य दिशि विकासं कुर्वन् अस्ति industrial park" , एरोस्पेस्, सांस्कृतिकं पर्यटनसङ्कुलं निर्मातुं प्रयतते, यत्र विश्वस्य सर्वेभ्यः पर्यटकाः निवेशकाः च आकर्षयन्ति ।
तकनीकीदृष्ट्या "बहुभाषिकस्विचिंग्" इत्यस्य विकासेन अपि महत् परिवर्तनं जातम् । अधुना वयं विभिन्नेषु मञ्चेषु विभिन्नभाषासु वेबसाइट् ब्राउज् कर्तुं, वार्ता पठितुं, नूतनं ज्ञानं ज्ञातुं, विदेशीयमित्रैः सह अपि संवादं कर्तुं च शक्नुमः, ये सर्वे "बहुभाषिकस्विचिंग्" प्रौद्योगिक्याः उन्नत्याः अविभाज्यम् अस्ति तत्सह कृत्रिमबुद्धेः निरन्तरविकासेन अनुवादसाधनानाम् अपि निरन्तरं सुधारः भवति, येन जनानां संवादस्य अधिकसुलभमार्गाः प्राप्यन्ते, भाषायाः बाधाः भङ्गाः भवन्ति, विश्वं परस्परं समीपं आनयन्ति च
है डुओङ्ग प्राच्य-अन्तरिक्ष-बन्दरगाहः सक्रियरूपेण नूतनानां क्षेत्राणां अन्वेषणं कुर्वन् अस्ति, समुद्र-प्रक्षेपणं अग्रणी-दिशारूपेण गृह्णाति, व्यावसायिक-वायु-अन्तरिक्षस्य विकासं निरन्तरं प्रवर्धयति, मम देशस्य अन्तरिक्ष-अन्वेषणे प्रौद्योगिकी-नवीनीकरणे च योगदानं ददाति |. मम विश्वासः अस्ति यत् भविष्ये प्रौद्योगिक्याः उन्नत्या समाजस्य विकासेन च वयं अधिकानि "बहुभाषा-स्विचिंग्" अनुप्रयोग-परिदृश्यानि पश्यामः, येन भिन्न-भिन्न-संस्कृतीनां संवादः, साझेदारी, अनुभवः च सुलभाः भविष्यन्ति, येन विश्वं अधिकं सामञ्जस्यपूर्णं पूर्णं च भविष्यति | आशायाः ।