तकनीकी बाधाः भङ्गः : “विद्युत् तैलात् न्यूनम्” इति विषये byd इत्यस्य सफलतायाः रहस्यम् ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

byd इत्यस्य नवीनता प्रौद्योगिक्यां निहितं भवति, यत् उत्पादविकासस्य उत्पादनप्रक्रियायाः च मध्ये "तैलात् न्यूनविद्युत्" इति अवधारणां एकीकृत्य भवति hiace 05dm-i तथा द्वितीय-पीढी song pro dm-i byd इत्यस्य पञ्चम-पीढीयाः dm-प्रौद्योगिकीम् अङ्गीकुर्वन्ति, यत्र प्रति १०० किलोमीटर् यावत् ईंधनस्य उपभोगः ३.७९l इत्येव न्यूनः भवति, पूर्ण-इन्धने पूर्ण-शक्त्या च १,४०० कि.मी.तः अधिकस्य व्यापक-परिधिः भवति एतेन न केवलं वाहनस्य सहनशक्तिः वर्धते अपितु अधिकसुलभयात्रानुभवः अपि सम्भवति ।

प्रौद्योगिकी-सफलतां कुर्वन् byd उपयोक्तृ-अनुभवस्य विषये अपि ध्यानं ददाति । hiace 05dm-i तथा द्वितीय-पीढी song pro dm-i dipilot बुद्धिमान् चालन-सहायता-प्रणाल्याः सुसज्जितम् अस्ति, यत् बुद्धिमान् नेविगेशनं तथा टकराव-चेतावनी इत्यादीन् अनेकव्यावहारिककार्यं एकीकृत्य पूर्ण-परिदृश्य-डिजिटल-कुंजी विविध-वाहन-अनलॉक-विधिषु समर्थनं करोति , सहितं मोबाईल एनएफसी कार कुञ्जी ios, android, hongmeng प्रणालीभिः सह संगतम्, नूतनं कारं स्मार्ट-शक्ति चालू-बन्द-कार्यं अपि समर्थयति । एते कार्याणि न केवलं उपयोक्तुः सुविधां सुधारयन्ति, अपितु उपयोक्तुः आवश्यकतानां विषये byd इत्यस्य गहनबोधं अपि प्रतिबिम्बयन्ति ।

तदतिरिक्तं byd इत्यनेन वैश्विकविपण्ये अपि सक्रियरूपेण परिनियोजनं कृत्वा षट् महाद्वीपेषु सामरिकविन्यासं स्थापयित्वा विश्वे प्रौद्योगिकीप्रवर्धनं प्राप्तम्। अस्मिन् वर्षे जुलैमासे byd इत्यस्य ८० लक्षतमं नूतनं ऊर्जावाहनं थाईलैण्ड्-कारखाने उत्पादनपङ्क्तौ लुठितम्, विश्वस्य षष्ठमहाद्वीपे स्वस्य सामरिकविन्यासस्य साक्षात्कारं कृतवान् एतत् न केवलं byd इत्यस्य अन्तर्राष्ट्रीयदृष्टिं प्रतिबिम्बयति, अपितु भविष्ये नूतनानां ऊर्जावाहनानां क्षेत्रे तस्य अग्रणीस्थानं अपि प्रतिनिधियति ।

प्रौद्योगिक्याः उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च नूतनानां ऊर्जावाहनानां भविष्यम् अनन्तसंभावनाभिः परिपूर्णम् अस्ति । एकः उद्योगस्य नेता इति नाम्ना byd उपयोक्तृभ्यः अधिकसुलभयात्रानुभवं आनेतुं प्रौद्योगिकी-नवीनीकरणस्य अन्वेषणं निरन्तरं कुर्वन् अस्ति, तथा च वैश्विक-नवीन-ऊर्जा-वाहन-उद्योगस्य विकासं प्रवर्धयति, अधिकं मूल्यं च निर्मास्यति |.