शैक्षणिक अजगरस्य अनुसरणं कुर्वन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे शैक्षणिक-अनुसन्धानस्य आख्यानं प्रायः महत्त्वाकांक्षायाः, उत्कृष्टतायै प्रयत्नस्य च भवति, यत् शैक्षणिक-जगतः पराकाष्ठायां स्थातुं आकांक्षायाः कारणेन प्रेरितम् अस्ति परन्तु एकः महत्त्वपूर्णः प्रश्नः अस्ति यत् उच्चशिक्षायाः अनुसरणं केवलं सफलतायाः गारण्टीं ददाति वा? समीपतः अवलोकनेन अधिकं सूक्ष्मं यथार्थं दृश्यते, आकांक्षायाः व्यावहारिकतायाः च मध्ये एकः सुकुमारः नृत्यः, यत्र शक्तिसन्तुलनं न केवलं शैक्षणिक-अनुसरणं अपितु सामाजिक-अपेक्षासु, रोजगारस्य विकसित-परिदृश्ये च निहितम् अस्ति
कथा केवलं स्नातकानाम् नित्यं वर्धमानं माङ्गं पूर्तयितुं डॉक्टरेट् कार्यक्रमानां विस्तारस्य विषये नास्ति; शिक्षायाः एव सारं अवगन्तुं विषयः अस्ति। ज्ञानस्य अन्वेषणं केवलं पदवीं अतिक्रमयति इति ज्ञातुं विषयः अस्ति, एषा अवधारणा प्रायः "考研" संस्कृतियाः परिणामरूपेण उपेक्षिता भवति । इदं एकं वातावरणं निर्मातुं विषयः अस्ति यत्र छात्राः न केवलं शैक्षणिक-उच्चतां प्रति, अपितु व्यावहारिक-कौशलं प्रति, करियर-सज्जतां च प्रति मार्गदर्शिताः भवन्ति |.
'उच्चशिक्षा न्यूनरोजगारः' इति प्रश्नः जटिलः अस्ति, यस्य एकैकं समाधानं नास्ति । किं आपूर्तिमागधायोः असङ्गतिः, अथवा शैक्षिकव्यवस्थायाः एव आन्तरिकदोषः ? सम्भवतः, उच्चशिक्षायाः उद्देश्यं पुनः परिभाषितुं यथार्थं आव्हानं वर्तते। केवलं शैक्षणिकसीढ्याः आरोहणस्य साधनरूपेण द्रष्टुं न अपि तु पुनः कल्पयामः यत् तेषां व्यक्तिनां विकासाय नालीरूपेण कल्पयामः येषां न केवलं सैद्धान्तिकज्ञानं अपितु व्यावहारिककौशलं अनुकूलनीयता च अस्ति - कार्यबाजारस्य परिवर्तनशीलज्वारानाम् मार्गदर्शनं कर्तुं समर्थाः व्यक्तिः विश्वासेन सह ।
अग्रे गन्तुं मार्गः शिक्षा, रोजगारः, सामाजिकापेक्षा च मध्ये सामञ्जस्यपूर्णं पारिस्थितिकीतन्त्रं निर्मातुं निहितम् अस्ति । महत्त्वाकांक्षायाः व्यावहारिकतायाः च मध्ये सन्तुलनं पोषयति यत्र आकांक्षाः यथार्थापेक्षाभिः सह पूर्यन्ते, सा व्यवस्था महत्त्वपूर्णा अस्ति । इदं सुनिश्चितं कर्तुं यत् शिक्षा यथार्थतया स्वस्य उद्देश्यस्य सेवां करोति – व्यक्तिं समाजे सार्थकं योगदानं दातुं सशक्तं कर्तुं, भवेत् तत् कुशलव्यावसायिकरूपेण वा नवीनचिन्तकानां रूपेण वा।