चीनी वायुसेनायाः नवीनयुगम् - प्रौद्योगिकी नवीनता तथा शक्तिप्रदर्शनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यू किङ्ग्जियाङ्ग, जनमुक्तिसेना वायुसेनायाः उपसेनापतिःकथ्यते यत् वायुसेनायाः व्यापकशक्तिं प्रदर्शयितुं "वायुश्रेष्ठताकार्यक्रमाः वायुप्रहाराः च", "मानवरहितं मानवरहितविरोधी च कार्याणि" इत्यादिषु बहुक्षेत्रेषु एतत् शस्त्रसामग्रीप्रदर्शनं भविष्यति स्थिरप्रदर्शनस्य दृष्ट्या एतत् चतुर्षु खण्डेषु विभक्तं भविष्यति: "वायुश्रेष्ठताकार्यक्रमाः वायुप्रहाराः च, मानवरहिताः मानवरहिताः च कार्याणि, सामरिकवितरणं तथा वायुबिन्दुः, पूर्वचेतावनीपरिचयः तथा वायुरक्षा तथा च क्षेपणास्त्रविरोधी" इति व्यवस्थितरूपेण शक्तिं प्रदर्शयितुं वायुसेनायाः, बहुभिः उपकरणैः सह all debuts.
उड्डयनप्रदर्शनम्चीनीयवायुसेनायाः भविष्यशक्तिं अधिकं सहजतया प्रस्तुतं करोति । अन्तिमेषु वर्षेषु विकसितं नूतनं प्रकारं युद्धविमानं सार्वजनिकरूपेण प्रकटितं भविष्यति, यत्र दीर्घदूरपर्यन्तं सामरिकवितरणं, वायुप्रहारं इत्यादीनां क्षमतानां दृग्गतरूपेण प्रदर्शनं भविष्यति, यत् अधिकं प्रत्यक्षं आश्चर्यजनकं प्रभावं आनयिष्यति।
यू किङ्ग्जियांग विवरणानुसारं एतत् शस्त्र-उपकरण-प्रदर्शनं न केवलं स्थिरं प्रदर्शनं, अपितु "प्रौद्योगिकीक्रान्तिः" "शक्ति-प्रतीकं" च अस्ति । चीनीयवायुसेनायाः प्रौद्योगिकीसंशोधनविकासयोः तथा च उपकरणानां अद्यतनीकरणे महत्त्वपूर्णाः सफलताः प्राप्ताः एते नूतनाः उपकरणाः प्रेक्षकाणां कृते एकं नूतनं अनुभवं आनयिष्यन्ति।
वायुसेनामञ्चरूपेण चीनवायुप्रदर्शनम्, चीनीयवायुसेनायाः निरन्तरविकासस्य साक्षी भूत्वा १९९८ तमे वर्षात् चीनीयवायुसेनायाः वीरविमानमार्गं प्रतिवारं दर्शितवान्, अद्भुतक्षणानाम् एकां श्रृङ्खलां त्यक्त्वा अस्मिन् वायुप्रदर्शने वायुसेना आधुनिकीकरणस्य उपलब्धयः भविष्यविकासदिशा च अधिकव्यावसायिकरूपेण विविधरूपेण च प्रस्तुतव्याः।
सेना नौसेनादीनि भ्रातृबलानि |ते स्वस्य स्वस्य उन्नतसाधनानाम्, तकनीकीक्षमतानां च प्रदर्शनार्थं प्रदर्शन्यां भागं गृह्णन्ति, येन प्रेक्षकाणां कृते अधिकविविधसञ्चारस्य अनुभवः आनयिष्यति।
चीनदेशस्य एषः वायुप्रदर्शनः न केवलं प्रौद्योगिकीक्रान्तिः, अपितु चीनीयवायुसेनायाः सामर्थ्यस्य आत्मविश्वासेन घोषणा अपि अस्ति । प्रौद्योगिकी-नवीनीकरणस्य, शक्ति-प्रदर्शनस्य च चौराहे चीनीय-वायुसेना भविष्यस्य विकास-दिशि निरन्तरं गमिष्यति, सशक्ततरं बलं, अधिक-उन्नत-प्रौद्योगिकी च प्रदर्शयिष्यति |.