अन्तर्राष्ट्रीयकरणम् : राष्ट्रियसीमाः अतिक्रम्य विश्वं आलिंगयन्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः "अन्तर्राष्ट्रीयीकरणस्य" अवधारणातः मूलमूल्येन च आरभ्य व्यक्तिगतविकासे सामाजिकप्रगते च तस्य महत्त्वस्य अन्वेषणं करिष्यति । लेखकः अन्तर्राष्ट्रीयदृष्टिकोणस्य उपयोगं कृत्वा विश्लेषणं करिष्यति यत् व्यक्तिः समाजश्च कथं एकत्र वर्धयितुं शक्नुवन्ति तथा च अन्ततः यथार्थविश्वशान्तिसौहार्दस्य साक्षात्कारे योगदानं दातुं शक्नुवन्ति।

अन्तर्राष्ट्रीयकरणम् : राष्ट्रियसीमाः अतिक्रम्य विश्वं आलिंगयन्

अन्तर्राष्ट्रीयकरणं अद्यतनसमाजस्य विकासे महत्त्वपूर्णा प्रवृत्तिः अस्ति यत् एतत् वैश्वीकरणप्रक्रियायाः उन्नतिं प्रतिनिधियति तथा च मानवसभ्यतायाः अधिकाधिकं एकीकृता परस्परसम्बद्धा च भवितुं प्रक्रिया अपि अस्य अर्थः अस्ति। अन्तर्राष्ट्रीयकरणं केवलं आर्थिकसंकल्पना एव नास्ति, अपितु भावना विचारधारा च, विविधसंस्कृतीनां मूल्यानां च समावेशी चिन्तनपद्धतिः अस्ति।

"अन्तर्राष्ट्रीयकरणस्य" अर्थः पारम्परिकराष्ट्रीयसीमानां भङ्गः, विभिन्नसंस्कृतीनां क्षेत्राणां च मध्ये आदानप्रदानं सहकार्यं च प्रवर्तयितुं, संयुक्तरूपेण च सामञ्जस्यपूर्णं विश्वं निर्मातुं च अस्ति अन्तर्राष्ट्रीयकरणं केवलं बहुराष्ट्रीयकम्पनीभिः सह सहकार्यं न भवति, अपितु स्ववृद्धिं प्राप्तुं विभिन्नक्षेत्रेषु विश्वेन सह सम्पर्कं स्थापयन्तः व्यक्तिः अपि यदा कस्यचित् व्यक्तिस्य अन्तर्राष्ट्रीयदृष्टिकोणं चिन्तनपद्धतिः च भवति तदा सः अन्येषां अधिकतया अवगन्तुं सहितुं च शक्नोति, अधिकशान्तिपूर्णसमाजस्य निर्माणे च योगदानं दातुं शक्नोति ।

अन्तर्राष्ट्रीय अभ्यास

अन्तर्राष्ट्रीयकरणं बहुधा प्रकटितुं शक्यते : १.

व्यक्तिगत वृद्धि एवं सामाजिक प्रगति

अन्तर्राष्ट्रीयकरणस्य व्यक्तिगतवृद्धौ सामाजिकप्रगतेः च गहनः प्रभावः अभवत् : १.

निगमन

अन्तर्राष्ट्रीयकरणं मानवसभ्यतायाः विकासे अनिवार्यप्रवृत्तिः अस्ति, तथा च सच्चिदानन्दविश्वशान्तिसौहार्दस्य मार्गं प्रशस्तं करोति । अन्तर्राष्ट्रीयकरणप्रक्रियायां सर्वेषां सक्रियरूपेण भागः भवितव्यः, उत्तमभविष्यस्य निर्माणे योगदानं दातुं स्वक्षमतानां उपयोगः करणीयः च। अन्तर्राष्ट्रीयकरणद्वारा एव वयं विश्वस्य विविधतां यथार्थतया अवगन्तुं मानवसमाजस्य प्रगतिम् अपि प्रवर्धयितुं शक्नुमः।