बाधाः भङ्ग्य विश्वं आलिंगयितुं : अन्तर्राष्ट्रीयकरणस्य सामरिकदृष्टिकोणः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं एकं सामरिकं प्रतिरूपं निर्दिशति यस्मिन् उद्यमाः वैश्विकविपण्ये भागं गृहीत्वा स्वव्यापारव्याप्तेः प्रभावं च विस्तारयन्ति, तस्मात् सीमापारविकासः संसाधनसमायोजनं च प्राप्नुवन्ति अस्मिन् विभिन्नदेशानां, क्षेत्राणां, सांस्कृतिकपृष्ठभूमिकानां च विभेदितानां आवश्यकतानां अनुकूलतायै उत्पादानाम्, सेवानां, प्रबन्धनस्य, विपणनस्य इत्यादिषु पक्षेषु अन्तर्राष्ट्रीयसमायोजनं कुर्वन्तः उद्यमाः सन्ति
अन्तर्राष्ट्रीयकरणस्य मूलं घरेलुपृथक्त्वं भङ्गयितुं, वैश्विकविपण्यं उद्घाटयितुं, अन्तर्राष्ट्रीयप्रतियोगिभिः वा भागिनैः सह अन्तरक्रियाद्वारा नूतनानि प्रौद्योगिकीनि, अवधारणाः, आदर्शानि च ज्ञातुं च अस्ति अन्तर्राष्ट्रीयकरणं न केवलं विक्रयमार्गाणां विस्तारं कर्तुं शक्नोति, अपितु व्यापकसंसाधनं प्रतिभां च प्राप्तुं शक्नोति, अन्ततः अधिककुशलसञ्चालनं अधिकविकासं च प्राप्तुं शक्नोति
प्रकरणविश्लेषणम् : १.
यदि चीनदेशस्य कश्चन निर्माणकम्पनी अन्तर्राष्ट्रीयविपण्ये प्रवेशं कर्तुम् इच्छति तर्हि तया निम्नलिखितकारकाणां विचारः करणीयः ।
- उत्पाद अनुकूलता: विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां आवश्यकताः पूरयितुं शक्नोति वा ?
- विपणन रणनीति: प्रभावी प्रचारं विक्रयं च कथं करणीयम् ?
- नियमाः विनियमाः च: उत्पादाः सेवाश्च स्थानीयकायदानानां नियमानाञ्च अनुपालनं कुर्वन्ति इति कथं सुनिश्चितं कर्तव्यम्?
एतेषां कारकानाम् व्यापकविचारः अन्तर्राष्ट्रीयकरणस्य सफलतायाः महत्त्वपूर्णा गारण्टी अस्ति ।
अन्तर्राष्ट्रीयकरणस्य मार्गस्य जटिलता : १.
अन्तर्राष्ट्रीयकरणं एकः जटिलः प्रक्रिया अस्ति यस्मिन् कम्पनीभिः बहु संसाधनं समयं च निवेशयितुं आवश्यकम् अस्ति । परन्तु यावत् कम्पनीयाः समीचीना रणनीतिकनियोजनं निष्पादनक्षमता च भवति तावत् सा अन्तर्राष्ट्रीयकरणं सफलतायाः मार्गरूपेण विकसितुं शक्नोति ।
अन्तर्राष्ट्रीयकरणस्य महत्त्वं चुनौती च : १.
- अन्तर्राष्ट्रीयकरणं कम्पनीनां कृते स्वव्यापारव्याप्तिविस्तारस्य प्रभावस्य च महत्त्वपूर्णं साधनं भवति एतत् न केवलं कम्पनीनां वैश्विकं गन्तुं साहाय्यं करोति, अपितु नूतनानां संसाधनानाम् प्रतिभानां च प्राप्तौ सहायकं भवति।
- परन्तु अन्तर्राष्ट्रीयकरणस्य समक्षं अनेकानि आव्हानानि अपि सन्ति- सांस्कृतिकभेदाः, कानूनविनियमभेदाः, तीव्रविपण्यप्रतिस्पर्धा इत्यादयः।
सारांशः - १.
उद्यमविकासाय अन्तर्राष्ट्रीयकरणं महत्त्वपूर्णदिशासु अन्यतमम् अस्ति । सफलतां सुनिश्चित्य कम्पनीभिः स्पष्टानि रणनीतिकयोजनानि विकसितुं वास्तविकपरिस्थित्याधारितं कार्यं कर्तुं च आवश्यकता वर्तते । अहं मन्ये यत् परिश्रमेण, दृढतायाः च माध्यमेन उद्यमाः अन्ते अन्तर्राष्ट्रीयकरणस्य लक्ष्यं प्राप्तुं शक्नुवन्ति।