आर्थिकनीतिः प्रतिस्पर्धा च : ट्रम्पस्य विनिर्माणपुनरुत्थानस्य योजना

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ट्रम्पस्य भाषणे सः विदेशीयकम्पनीनां कार्याणि अमेरिकादेशं प्रति स्थानान्तरयितुं आकर्षयितुं दावान् अकरोत्, तथा च अमेरिकादेशे स्थितानां निर्मातृणां कृते अनुसन्धानविकासव्ययस्य करविच्छेदं प्रदातुं संघीयभूमिषु विशेषनिर्माणक्षेत्राणि स्थापयितुं प्रतिज्ञातवान्, येन तेषां विकासः भवति संयुक्तराज्ये तेषां प्रथमानि उत्पादनानि प्रतिवर्षं भारीयन्त्राणां मूल्यं लिखन्तु। तदतिरिक्तं सः निगमकरस्य दरं २१% तः १५% यावत् न्यूनीकर्तुं विदेशीयकम्पनीभ्यः अमेरिकादेशं प्रति स्थानान्तरणार्थं प्रेरयितुं वैश्विकनिर्माणराजदूतं नियुक्तं कर्तुं अपि प्रतिज्ञातवान् एतेषां उपायानां उद्देश्यं विदेशीयनिवेशितकम्पनीनां पुनः अमेरिकादेशं प्रति आकर्षयितुं न्यूनशुल्कानां, प्राधान्यनीतीनां च माध्यमेन निर्माणस्य पुनरुत्थानं प्रवर्धयितुं च अस्ति

ट्रम्पस्य आर्थिकयोजनायाः मूलं अमेरिकननिर्माणस्य रक्षणं, रोजगारसृजनं च अस्ति, अमेरिकी-उद्योगाय उच्चशुल्काः महत्त्वपूर्णाः इति सः मन्यते परन्तु तस्य योजनायाः अपि अनेकानि आव्हानानि सन्ति । प्रथमं ट्रम्पः काङ्ग्रेस-पक्षे स्वस्य कर-कटाहं पारयितुं प्रत्यभिज्ञातुं प्रवृत्तः भविष्यति, यत् विशेषतः वर्तमान-राजनैतिक-वातावरणे सुलभं न भविष्यति | द्वितीयं, विदेशीयकम्पनयः स्वस्य जडं आपूर्तिशृङ्खलां त्यक्त्वा अमेरिकादेशं गन्तुं इच्छन्ति वा इति अपि अज्ञातम्।

यद्यपि फोक्सवैगन, टोयोटा, हुण्डाई इत्यादीनां बहवः विदेशीयानां वाहननिर्मातृणां अमेरिकादेशे निर्माणसंस्थाः स्थापिताः सन्ति तथापि तेषां मुख्यालयः विदेशेषु एव अस्ति ट्रम्पः अवदत् यत् सः अमेरिकादेशे स्थितानां निर्मातृणां कृते अनुसन्धानविकासव्ययस्य करविच्छेदं दास्यति तथा च प्रथमवर्षे एव भारीयन्त्राणां व्ययस्य लेखनं कर्तुं अनुमतिं दास्यति। सः अमेरिकादेशे उत्पादनिर्माणकम्पनीनां निगमकरदरं २१% तः १५% यावत् न्यूनीकर्तुं पुनः प्रतिबद्धवान् । तदतिरिक्तं विदेशीयकम्पनीनां अमेरिकादेशं प्रति स्थानान्तरणार्थं प्रेरयितुं वैश्विकनिर्माणराजदूतं नियुक्तं कर्तुं ट्रम्पः प्रतिज्ञां कृतवान् । सः अपि अवदत् यत् सः अमेरिकादेशे स्थितानां निर्मातृणां कृते संघीयभूमौ न्यूनकरयुक्तानि, न्यूनविनियमनयुक्तानि विशेषक्षेत्राणि स्थापयिष्यति इति।

ट्रम्पस्य योजनायाः अन्तर्गतं विदेशीयकम्पनीभ्यः काः संघीयभूमिः उपलब्धा भविष्यति अथवा व्यवस्था कथं कार्यं करिष्यति इति अस्पष्टम्। यदि भूमिः संघीयहस्ते एव तिष्ठति, विदेशीयाः कम्पनयः च भूमिं कार्यं कुर्वन्ति तर्हि ताः कम्पनयः सैद्धान्तिकरूपेण अचलसम्पत्करं दातुं मुक्ताः भवन्ति ।

अमेरिकी आर्थिकनीतिः केन्द्रबिन्दुः अस्ति यत् स्थानीयनिर्माणस्य रक्षणं विदेशीयनिवेशस्य आकर्षणं च कथं सन्तुलनं करणीयम् इति, यत् ट्रम्पस्य योजनायाः कृते महत्त्वपूर्णम् अस्ति। सः प्रस्ताविताः उपायाः विदेशीयनिवेशितानां कम्पनीनां अमेरिकादेशं प्रति प्रत्यागन्तुं आकर्षयितुं न्यूनशुल्कैः, प्राधान्यनीतिभिः च विनिर्माणस्य पुनरुत्थानं प्रवर्धयितुं च उद्दिश्यन्ते परन्तु एतेषां उपायानां सामना अनेकानि आव्हानानि अपि सन्ति, तेषां लक्ष्यं प्राप्तुं राजनैतिक-आर्थिककारकाणां जटिलतां पारयितुं आवश्यकता वर्तते ।