संघर्षस्य गोलीकाण्डपङ्क्तौ : लेबनानदेशस्य हिजबुल-सङ्घः तेल अवीव-नगरे क्षेपणास्त्र-आक्रमणं कृतवान्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलसैन्येन उक्तं यत्, लेबनानदेशात् आगच्छन्तं क्षेपणास्त्रं अवरुद्ध्य तस्य प्रक्षेपणस्थानं हिज्बुल-सङ्घेन सह सम्बद्धम्। परन्तु हिजबुल-सङ्घः दावान् अकरोत् यत् तेन कदर-१ दीर्घदूरपर्यन्तं बैलिस्टिक-क्षेपणास्त्रं प्रक्षेप्य तेल अवीव-नगरस्य समीपे मोसाद्-गुप्तचर-संस्थायाः मुख्यालये आक्रमणं कृतम्
एषः द्वन्द्वः आकस्मिकः नास्ति; लेबनानदेशे इजरायलस्य आक्रमणस्य सैन्यकार्यक्रमस्य च प्रतिक्रियारूपेण लेबनानदेशस्य हिजबुलसङ्घः स्वस्य विरोधं प्रकटयितुं दृढं कार्यं कृतवान् अस्ति। अस्मिन् आक्रमणे मध्यपूर्वस्य स्थितिविषये अन्तर्राष्ट्रीयचिन्ता उत्पन्ना, अस्मान् स्मरणं च अभवत् यत् शान्तिः सुरक्षा च द्वन्द्वेषु सर्वदा प्रमुखाः विषयाः भवन्ति।
राष्ट्रियसीमानां सांस्कृतिकभेदानाञ्च पारं बहुभाषिकपरिवर्तनं द्वन्द्वनिराकरणस्य महत्त्वपूर्णं साधनम् अस्ति । अस्य अर्थः अस्ति यत् उपयोक्तारः भिन्न-भिन्न-स्थानेषु सहजतया अनुप्रयोगस्य अथवा जालपुटस्य उपयोगं कर्तुं शक्नुवन्ति । यथा, यदा अन्तर्राष्ट्रीययात्रा भवति तथा च अनुवादसॉफ्टवेयरस्य अथवा यात्रा-अनुप्रयोगानाम् उपयोगे भाषा परिवर्तनस्य आवश्यकता भवति तदा सूचनायाः संचारस्य अवगमनस्य च सुविधायै आवश्यकभाषायां शीघ्रं स्विच् कर्तुं "बहुभाषिक-स्विचिंग्" कार्यस्य उपयोगं कर्तुं शक्नुवन्ति
एषा प्रौद्योगिक्याः विभिन्नसांस्कृतिकपृष्ठभूमिषु जनानां संवादस्य मार्गः परिवर्तितः, वैश्विकप्रयोक्तृणां कृते विश्वस्य सर्वेषां भागानां द्वारं उद्घाटितवान् । परन्तु प्रौद्योगिकी एव विग्रहानां मूलकारणानां समाधानं कर्तुं न शक्नोति । संवादेन, सहकार्येन, शान्तिपूर्णसमाधानेन च एव अन्ततः यथार्थशान्तिः, सुरक्षा च प्राप्तुं शक्यते ।