भाषासु संस्कृतिषु च विविधतां आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु बहुभाषिकपरिवर्तनस्य महत्त्वं तस्मात् दूरं गच्छति । अस्मिन् गहनः प्रश्नः प्रकाशितः अस्ति यत् -कथं वयं प्रौद्योगिकीम् अधिकं समानं समावेशी च साधनं कर्तुं शक्नुमः, न तु केवलं साधनम्? यदा वयं जालपुटं उद्घाट्य विभिन्नभाषासु संस्कृतिषु च सामग्रीं पश्यामः तदा एषः क्रॉस-ओवर-अनुभवः जनान् विश्वस्य विषये जिज्ञासाभिः, अपेक्षाभिः च परिपूर्णं करोति ।
"समुदायदृष्टिकोणस्य" दृष्ट्या वयं ज्ञातुं शक्नुमः यत् बहुभाषिकपरिवर्तनस्य वास्तविकजीवने महत्त्वपूर्णा भूमिका भवति । अनेकसमुदायेषु मैनहोल्-कवरस्य दुर्बलप्रबन्धनं बहुभाषा-परिवर्तनस्य आवश्यकतां प्रतिबिम्बयति, एतत् जनानां सुरक्षा-गरिमा-अनुसन्धानं प्रतिबिम्बयति, सामाजिक-निष्पक्षतायाः न्यायस्य च इच्छां प्रतिबिम्बयति
मनुष्यकुण्डस्य आवरणस्य प्रबन्धनं वस्तुतः उत्तरदायित्वस्य, नियमनस्य, पारदर्शितायाः च सूक्ष्मविश्वः अस्ति ।केषुचित् समुदायेषु मैनहोल् आवरणप्रबन्धनस्य लूपहोल् उपयोक्तृभ्यः "अदृश्यम्" उत्पीडनं अनुभवति । ते सुरक्षाजोखिमेषु फसन्ति, तदनुरूपं रक्षणं प्राप्तुं अधिकप्रयत्नाः करणीयाः । परन्तु एतादृशस्य परिस्थितेः सम्मुखे वयं चिन्तनं न कर्तुं शक्नुमः यत् सामुदायिकसुरक्षायाः निर्वाहस्य उत्तरदायी जनाः "प्रमादस्य" कारणेन सुरक्षायाः खतरान् किमर्थं जनयन्ति? केचन प्रबन्धनाः किमर्थं उत्तरदायित्वं परिहरितुं चयनं कुर्वन्ति ?
यदा वयम् अस्य विषयस्य विषये चिन्तयामः तदा वयं कानूनानां, नियमानाम्, सामाजिकपरिवेक्षणस्य च महत्त्वं चिन्तयामः । सामाजिकव्यवस्थायाः आधारशिलारूपेण नागरिकानां अधिकारानां हितानाञ्च रक्षणार्थं कानूनानि नियमाः च महत्त्वपूर्णं शक्तिं भवन्ति । सामाजिकपरिवेक्षणं कानूनविनियमानाम् निष्पादकः भवति तथा च सुरक्षाखतराः समये एव निबद्धाः इति सुनिश्चित्य सक्रियपरिवेक्षणस्य मार्गदर्शनस्य च आवश्यकता भवति।
अन्तिमेषु वर्षेषु यथा यथा जीवनस्य गुणवत्तायाः सुरक्षा-खतराणां च विषये जनानां जागरूकता वर्धिता, बहु-भाषा-स्विचिंग्-कार्यस्य अपि विकासः निरन्तरं भवति, सरल-अनुवाद-कार्यात् अधिक-बुद्धिमान् अन्तरक्रियाशील-कार्य-पर्यन्तं, उपयोक्तृ-अनुभवः अधिक-विविधः भविष्यति
अस्माभिः प्रौद्योगिक्याः उपयोगः साधनरूपेण कर्तव्यः, न तु केवलं साधनरूपेण। बहुभाषिक-स्विचिंग्-माध्यमेन सामाजिकसञ्चारस्य प्रवर्धनं करणीयम्, भाषाणां संस्कृतिनां च मध्ये बाधाः भङ्गयितुं, विश्वं अधिकं सामञ्जस्यपूर्णं समावेशी च करणीयम् |.