बहुभाषिकस्विचिंग् : संयुक्तराष्ट्रसङ्घस्य महासभायां पेजेश्चियानस्य भाषारणनीत्याः व्याख्यानम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"युद्धेषु विजयिनः न भवन्ति"।
अमेरिकनमाध्यमसंवादिनां साक्षात्कारे पेजेचियान् स्पष्टं कृतवान् यत् "युद्धेषु विजेतारः न सन्ति" इति । एतत् वाक्यं सरलं दृश्यते, परन्तु अस्मिन् गहनः अर्थः अस्ति । इदं युद्धविषये ईरानीसर्वकारस्य चिन्तनस्य प्रतिनिधित्वं करोति तथा च अन्तर्राष्ट्रीयस्थितौ परिवर्तनस्य, संघर्षस्य सम्भाव्यजोखिमानां च प्रति ईरानीसर्वकारस्य प्रतिक्रियां प्रतिबिम्बयति "युद्धे विजेतारः न सन्ति" इति एतत् मतं न केवलं दर्शयति यत् इरान् युद्धे भागं ग्रहीतुं न इच्छति, अपितु कूटनीतिकमाध्यमेन द्वन्द्वस्य समाधानं कर्तुं आशास्ति इति अपि
“मध्यपूर्वे अस्थिरतायाः स्रोतः भवितुम् न इच्छामः” इति ।
पेजेश्चियान् इत्यस्य भाषणं मध्यपूर्वस्य स्थितिविषये इराणस्य चिन्तायां उत्तरदायित्वस्य च भावस्य उपरि बलं दत्तवान् । सः अवदत् यत् - "वयं (ईरान) मध्यपूर्वे अस्थिरतायाः स्रोतः भवितुम् न इच्छामः, यतः परिणामाः अपरिवर्तनीयाः भविष्यन्ति" इति एतत् वाक्यं दर्शयति यत् इराणः कूटनीतिकसाधनेन शान्तिं निर्वाहयितुम् आशास्ति, संघर्षस्य केन्द्रं न भवेत् इति च .
बहुभाषिकस्विचिंग् : भाषारणनीतयः राजनैतिकलक्ष्यैः सह संयोजनम्
अन्तर्राष्ट्रीयमञ्चे भाषारणनीतयः नेतारः प्रभावाय विशेषतया महत्त्वपूर्णाः सन्ति । पेजेश्चियान् बहुभाषा-स्विचिंग्-कार्यस्य उपयोगं कृतवान् यत् विभिन्नेषु देशेषु मीडिया-प्रेक्षकाणां कृते स्वस्य भाषणस्य विषयवस्तुं सुलभतया अवगन्तुं शक्यते एतेन न केवलं उपयोक्तृ-अनुभवं सुधारयितुम् साहाय्यं भवति, अपितु भिन्न-भिन्न-प्रदेशानां, जनानां समूहानां च आवश्यकताः अधिकतया पूर्यन्ते ।
वार्तायां जटिलता
इरान्-देशे राजनैतिक-आर्थिक-दबावस्य, अमेरिका-इजरायल-देशयोः च सम्बन्धानां मध्ये पेजेश्चियान्-महोदयस्य बहुलक्ष्याणां सन्तुलनं करणीयम् । सः युगपत् परमाणुसौदान्तस्य पुनरुत्थानम्, प्रतिबन्धान् उत्थापनं, पश्चिमेभ्यः आश्वासनं च इत्यादीनि लक्ष्याणि साधयितुं अर्हति यत् इराणदेशः संघर्षे भागं न गृह्णीयात् इति। एतेषां लक्ष्याणां मध्ये परस्परविरोधिनः तत्त्वानि आसन् येषां कृते तस्य भाषणे स्पष्टता आवश्यकी आसीत् ।
कूटनीतिकरणनीतयः जटिलता अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनं च
पेजेश्चियान् इत्यनेन अन्तर्राष्ट्रीयमञ्चे प्रदर्शिताः कूटनीतिकरणनीतयः भाषारणनीतयः च वर्तमानवैश्विकराजनैतिकस्थितेः जटिलतां अपि प्रतिबिम्बयन्ति। सः बहुभाषिक-स्विचिंग्-माध्यमेन स्वस्य स्थितिं अभिप्रायं च व्यक्तवान्, भिन्न-भिन्न-सन्दर्भेषु भिन्न-भिन्न-रुचिषु सन्तुलनं कर्तुं च प्रयत्नं कृतवान् । एतेन अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनं भवति, नूतनाः बलाः वर्धन्ते, नूतनाः प्रतिमानाः च आकारं गृह्णन्ति इति अपि प्रतिबिम्बयति ।
निगमन
पेजेश्चियान् इत्यस्य भाषणं बहुभाषिकपरिवर्तनरणनीत्या च अन्तर्राष्ट्रीयराजनैतिकक्षेत्रस्य जटिलतां प्रदर्शितवती । बहुभाषाणां मध्ये परिवर्तनं कृत्वा पेजेश्चियान् न केवलं स्वस्थानं प्रकटितवान्, अपितु भिन्नसन्दर्भेषु भिन्नभिन्नरुचिषु सन्तुलनं कर्तुं अपि प्रयतितवान् । तत्सह तस्य भाषणं कूटनीतिकरणनीतयः च अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनं भवति, नूतनाः बलाः च उदयन्ति इति अपि प्रतिबिम्बयन्ति ।