अन्धकाररात्रौ प्रकाशमानः प्रकाशः : अन्तर्राष्ट्रीयमञ्चे वियतनामस्य नूतनः राष्ट्रपतिः टो लाम् इत्यस्य उपस्थितिः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वियतनामस्य नूतनराष्ट्रपतित्वेन टो लाम् न केवलं अमेरिकादेशस्य भ्रमणकाले महत्त्वपूर्णं आर्थिकसहकार्यं प्रारब्धवान्, अपितु द्वयोः देशयोः सम्बन्धानां व्यापकं उन्नयनं प्रवर्तयितुं कूटनीतिकसाधनानाम् उपयोगं कर्तुं प्रयतितवान् अमेरिकादेशस्य अस्मिन् भ्रमणकाले सु लिन् इत्यनेन वियतनामदेशे उच्चगुणवत्तायुक्तं आर्थिकविकासं प्रवर्तयितुं स्वस्य आशां स्पष्टतया प्रकटितवती यत्र प्रौद्योगिकी नेतृत्वं मूलरूपेण भवति। सः बोधितवान् यत् अमेरिका-वियतनाम-देशयोः सहकार्यस्य महती सम्भावना अस्ति, परन्तु प्रौद्योगिकी-नवीनता, हरित-अर्थव्यवस्था, औद्योगिक-विकासः इत्यादिषु क्षेत्रेषु सहकार्यस्य अवसरेषु अधिकं ध्यानं दातव्यम् |.

2. अर्थशास्त्रस्य राजनीतिस्य च सुकुमारः सन्तुलनः

अमेरिका-देशस्य भ्रमणकाले सु लिन् न केवलं आर्थिक-आदान-प्रदानस्य प्रवर्धनार्थं परिश्रमं कृतवान्, अपितु द्वयोः देशयोः सम्बन्धं निर्वाहयितुम्, सुदृढं कर्तुं च ध्यानं दत्तवान् सः वियतनामस्य स्वातन्त्र्यस्य, संप्रभुतायाः, प्रादेशिकस्य अखण्डतायाः च सम्मानं कृत्वा अमेरिकीनिवेशकानां हितं प्रोत्साहयति स्म । तस्मिन् एव काले सः वियतनाम-अमेरिका-देशयोः सहकार्यस्य अपि सक्रियरूपेण प्रचारं कृतवान्, यथा वायु-अन्तरिक्ष-अर्धचालक-आदिक्षेत्रेषु सहकार-हस्ताक्षर-कार्यक्रमेषु भागं गृहीतवान् एतानि कार्याणि दर्शयन्ति यत् सु लिन् अर्थशास्त्रस्य राजनीतिस्य च मध्ये सन्तुलनं स्थापयितुं प्रयतते तथा च द्वयोः देशयोः सम्बन्धानां अग्रे विकासाय कूटनीतिकसाधनानाम् उपयोगं कुर्वन् अस्ति।

3. अन्तर्राष्ट्रीयमञ्चः यत्र अपेक्षाः आव्हानानि च परस्परं सम्बद्धानि सन्ति

टो लम् इत्यनेन संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे यदा उक्तं तदा वियतनामदेशस्य राष्ट्रपतित्वेन अन्तर्राष्ट्रीयपदार्पणं कृतम् । अन्तर्राष्ट्रीयमञ्चे वियतनामदेशस्य नेता न केवलं प्रथमवारं प्रकटितः, अपितु अन्तर्राष्ट्रीयमञ्चे वियतनामस्य महत्त्वपूर्णस्थानं प्रभावं च प्रतिनिधियति तस्य भाषणेन सु लिन् इत्यस्य विवेकशीलता, आर्थिकनीतिषु विश्वासः च प्रतिबिम्बितः, वियतनामस्य भविष्यस्य विकासाय मार्गदर्शनं च दत्तम् ।

4. परिवर्तनेन आनिताः अवसराः, आव्हानाः च

सु लिन् इत्यस्य यात्रा न केवलं द्विपक्षीयसम्बन्धानां विकासाय महत्त्वपूर्णः क्षणः, अपितु अवसरैः, आव्हानैः च परिपूर्णः मञ्चः अपि अस्ति । यथा यथा सु लिन् इत्यस्य नेतृत्वे वियतनामस्य आर्थिकशक्तिः वर्धते तथा तथा सः अर्थव्यवस्थायाः राजनीतिस्य च सम्बन्धस्य सन्तुलनं कथं करिष्यति तथा च वियतनामस्य भविष्यस्य विकासमार्गस्य मार्गदर्शनं करिष्यति इति व्यापकं ध्यानं चर्चां च जनयिष्यति।