बहुभाषिकजालस्थलानि : भाषाबाधाः पारयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"html file multi-language generation" इत्यस्य तकनीकीसिद्धान्तः स्वचालितअनुवादसेवासु अथवा विशेषसङ्केतपुस्तकालयेषु आधारितः अस्ति । एताः प्रौद्योगिकीः मूल html दस्तावेजानां विश्लेषणं कृत्वा भिन्नभाषासंस्करणानाम् आधारेण तत्सम्बद्धपृष्ठसामग्रीजननं कर्तुं शक्नुवन्ति । यथा, एकः जालपुटः आङ्ग्लपृष्ठे "अस्माकं जालपुटे स्वागतम्!", चीनीयपृष्ठे "अस्माकं जालपुटे स्वागतम्!" .
परन्तु "html document multi-language generation" प्रौद्योगिक्याः अनुप्रयोगक्षेत्राणि अस्मात् दूरम् अस्ति । शिक्षा, चिकित्सा इत्यादिषु क्षेत्रेषु अपि महतीं सामर्थ्यं दर्शयति । यथा, शिक्षाविभागाः एतस्य प्रौद्योगिक्याः उपयोगं कृत्वा विदेशीयछात्राणां कृते अधिकसुलभं शिक्षणानुभवं प्रदातुं शिक्षणसंसाधनानाम् अनुवादं भिन्नभाषासंस्करणेषु कर्तुं शक्नुवन्ति। तस्मिन् एव काले चिकित्साक्षेत्रे वैद्याः अनुवादसेवानां उपयोगेन चिकित्साप्रतिवेदनानि भिन्नभाषासंस्करणेषु परिवर्तयितुं शक्नुवन्ति येन रोगिणः स्पष्टतरं सुलभतरं च सूचनां प्रदातुं शक्नुवन्ति
"html document multi-language generation" प्रौद्योगिक्याः अनुप्रयोगः विकासश्च प्रौद्योगिक्याः निरन्तरप्रगतेः सामाजिकआवश्यकतानां प्रवर्धनात् च अविभाज्यः अस्ति अन्तिमेषु वर्षेषु कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन प्राकृतिकभाषासंसाधनप्रौद्योगिकी तीव्रगत्या उन्नतिं कुर्वती अस्ति, यत् "html file multi-language generation" प्रौद्योगिक्याः कृते नूतनं सफलतां प्रददाति भविष्ये यथा यथा प्रौद्योगिक्याः उन्नतिः निरन्तरं भवति तथा तथा वयं अधिकसुलभानां कुशलानाञ्च बहुभाषिकजालस्थलसमाधानानाम् उद्भवं पश्यामः, तथा च वैश्विकप्रयोक्तृभ्यः समृद्धतरसांस्कृतिकानुभवाः सेवाश्च आनयिष्यामः।