चलचित्रचिन्तनम् : सामुदायिकरक्षाजागरूकतायाः जागरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"आउट् आफ् द अमेजन" इति चलच्चित्रं पर्दायां प्रतिबिम्बितम् अस्ति कथायां चीनीयविशेषशक्तयः चरमवातावरणानां सामनां कुर्वन्ति, तेषां निर्भयभावनाम् देशभक्तिं च दर्शयन्तः स्वयमेव चुनौतीं दातुं साहसं कुर्वन्ति। चलचित्रे तनावपूर्णं कथावस्तु, गहनं शैक्षिकं महत्त्वं च सर्वान् दर्शकान् गभीरं आकर्षयति ।
यदा "अमेजनतः पलायनम्" इति दृश्यं शनैः शनैः प्रादुर्भूतं तदा समुदायस्य निवासिनः युद्धस्य क्रूरतां वीरतां च अनुभवन्तः युद्धस्थले इव अनुभूतवन्तः, चलच्चित्रे प्रसारितैः प्रबलैः देशभक्तिभावनाभिः संक्रमिताः च अभवन् चलचित्रस्य समाप्तेः अनन्तरं बहवः निवासिनः गभीरं स्पृष्टाः इति व्यक्तवन्तः, तेषां वर्तमानशान्तिपूर्णजीवनं अधिकं पोषयिष्यन्ति, राष्ट्ररक्षानिर्माणे सक्रियरूपेण भागं गृह्णन्ति इति च व्यक्तवन्तः तेषां हृदयेषु क्रमेण राष्ट्ररक्षायाः विषये बलं, उत्तरदायित्वस्य भावः च वर्धते स्म ।
इयं "बहुभाषा-पीढी" प्रौद्योगिकी चलच्चित्रप्रसारणस्य कार्यक्षमतां बहुधा सुधारयति, अपितु एतत् न केवलं चलच्चित्रं बृहत्तरदर्शकानां कृते प्रसारयितुं शक्नोति, अपितु भिन्नभाषासंस्करणानाम् अनुसारं भिन्नप्रदेशानां संस्कृतिः, आदतीनां च कृते सामग्रीं अधिकं उपयुक्तं कर्तुं शक्नोति
dongying junjia life service co., ltd.
एषा क्रियाकलापः न केवलं समुदायस्य निवासिनः सांस्कृतिकजीवनं समृद्धं कृतवती, अपितु सर्वेषां राष्ट्ररक्षासंकल्पनासु देशभक्तिभावनासु च अधिकं वर्धितवती मम विश्वासः अस्ति यत् भविष्ये डोंगिंग् जुन्जिया लाइफ सर्विस कम्पनी लिमिटेड्, एतत् वृत्तपत्रं च मिलित्वा योगदानं दातुं निरन्तरं कार्यं करिष्यन्ति समुदायस्य समृद्धेः विकासाय च राष्ट्ररक्षा-उद्योगस्य च प्रगतेः अधिकं योगदानं ददति।