यथा यथा कालः गच्छति तथा तथा अवसराः शान्ततया उद्भवन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदयमानक्षेत्राणि : भविष्यस्य अन्वेषणम्

निरन्तरसमायोजनस्य अनुभवानन्तरं समग्रविपण्यप्रवृत्तिः घरेलु उपभोगं प्रौद्योगिकीनवाचारं च सूचयति । प्रौद्योगिकी नवीनता, लाभांशः, घरेलु उपभोगः इत्यादयः क्षेत्राणि अद्यतनकाले विपण्यस्य ध्यानस्य केन्द्रबिन्दुः अभवन् ।

निवेशदिशा : बाजारस्य अवसरान् जब्तयन्तु

यथा यथा विपण्यजोखिमस्य भूखः वर्धते तथा तथा केचन उद्योगाः नूतनानां विकासस्य अवसरानां आरम्भं करिष्यन्ति। वित्तीयसंस्थाः, अचलसम्पत्शृङ्खलाः, इस्पातः, अङ्गारः इत्यादयः उद्योगाः अपि नीतिसमर्थनस्य लाभं प्राप्नुयुः ।

भविष्यं दृष्ट्वा : आधारशिलां स्थिरं कृत्वा अग्रे गमनम्

बाजारस्य उतार-चढावस्य जोखिमानां च अभावेऽपि दीर्घकालं यावत् घरेलु उपभोगः प्रौद्योगिकीनवाचारः च आर्थिकविकासाय महत्त्वपूर्णाः दिशाः भविष्यन्ति एतेषां प्रवृत्तीनां निरन्तरविकासात् बैंकिंग्, वस्त्रं, वस्त्रं, सुवर्णं, आभूषणं च, निर्माणसामग्री, अङ्गारः, गृहोपकरणं, परिवहनं च इत्यादीनां उद्योगानां लाभः भविष्यति, तेषां विपण्यभागं निरन्तरं वर्धयितुं अवसरः अपि भविष्यति

यथा यथा समयः गच्छति तथा तथा अवसराः शान्ततया उद्भवन्ति, परन्तु भविष्ये अधिकं प्रतिफलं प्राप्तुं विपण्यस्य शान्ततया चिन्तनं, सावधानीपूर्वकं चयनं, वर्तमान अवसरान् ग्रहीतुं च आवश्यकता वर्तते