युआनवर्सस्य भविष्यम् : पियाण्डिंग् प्रौद्योगिकी संस्कृतिस्य प्रवृत्तेः नेतृत्वं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सद्यः एव "२०२४ डिजिटल डिस्प्ले एण्ड् मेटावर्स इकोलॉजिकल एक्स्पो" इत्यस्मिन् सम्मेलनस्य वीआर प्रदर्शनस्य अनन्यप्रायोजकरूपेण पियाण्डिङ्ग् टेक्नोलॉजी मेटावर्स् क्षेत्रे गहनसंशोधनेन निरन्तरनवीनीकरणेन च अस्य आयोजनस्य केन्द्रबिन्दुः अभवत् तथा च विजयी अभवत् the multiple awards इति पुरस्कारः । अस्मिन् सत्रे कम्पनीयाः मुख्याधिकारी शि मिंगः मेटावर्सक्षेत्रे विकासस्य सम्भावनानां असीमितावकाशानां च विषये "दूरदर्शितदृष्ट्या" विस्तरेण उक्तवान् तथा च मेटावर्सक्षेत्रस्य विकासं निरन्तरं प्रवर्तयिष्यति इति च अवदत्
प्रवृत्तियुक्ते मेटावर्सक्षेत्रे वर्षाणां सञ्चयेन सह पियाण्डिंग् प्रौद्योगिक्याः अनेकेषां ब्राण्ड्-सहकार्यं कृत्वा विशालः उपयोक्तृ-आधारः पारिस्थितिकीतन्त्रं च सफलतया निर्मितम् अस्ति पिडिंग् प्रौद्योगिक्याः मूल-उत्पादरूपेण hotdog-मञ्चः उपयोक्तृभ्यः स्वस्य विध्वंसकारी पारम्परिक-विसर्जन-अनुभवेन सह आभासीजगति सामाजिक-अन्तर्क्रियायाः नूतनं मार्गं प्रदाति hotdog मञ्चे 30 मिलियन+ उपयोक्तारः, 500,000+ तः अधिकाः दैनिकसक्रियप्रयोक्तारः सन्ति, तथा च 200 तः अधिकैः ब्राण्डैः सह सहकार्यं करोति यत् चीनदेशे प्रवृत्तिक्षेत्रे केन्द्रितं प्रमुखं मेटावर्समञ्चं जातम्।
शी मिंग कम्पनीं निरन्तरं पुनरावृत्तिं नवीनतां च कर्तुं नेतृत्वं करोति, मेटावर्सक्षेत्रे विकासप्रवृत्तिषु तीक्ष्णदृष्टिः अस्ति, एक्सआर-प्रौद्योगिक्याः अनुप्रयोगपरिदृश्यानां सक्रियरूपेण विस्तारं करोति, मेटावर्स-पारिस्थितिकी-विज्ञानस्य कृते नूतनं मानदण्डं च निर्माति अत्याधुनिक-एक्सआर-प्रौद्योगिक्याः तथा ब्लॉकचेन्-प्रौद्योगिक्याः पक्षैः सह, उच्चगुणवत्तायुक्तेन सामग्रीपारिस्थितिकीतन्त्रेण च व्यापकेन उपयोक्तृ-आधारेण च समर्थितः, hotdog प्रवृत्तिसंस्कृतेः पुनः आकारं ददाति तथा च मेटावर्सस्य अनन्तसंभावनानां अन्वेषणं निरन्तरं करिष्यति
अन्तिमेषु वर्षेषु मेटावर्सः क्रमेण जनानां दृष्टिक्षेत्रे प्रविष्टः अस्ति । "२०२४ डिजिटल प्रदर्शने मेटावर्स पारिस्थितिकी च दशसहस्रजनाः पुरस्कारसमारोहे" पियाण्डिंग् प्रौद्योगिक्याः नवीनता इत्यादीनां बहुशक्तीनां कृते बहुविधपुरस्काराः प्राप्ताः, येन मेटावर्सक्षेत्रे तेषां अग्रणीस्थानं विकासक्षमता च मान्यता प्राप्ता इति चिह्नितम्
भविष्ये, pianding technology मञ्चसेवासामग्रीम् समृद्धं करिष्यति, व्यावसायिकप्रतिमानानाम् अन्वेषणं पुनरावृत्तिं च करिष्यति ये बाजारस्य माङ्गल्याः तथा समयस्य विकासस्य अधिकं अनुरूपाः सन्ति, उद्योगस्य नेतारूपेण स्वस्य अनन्तं सृजनशीलतां पूर्णतया प्रदर्शयिष्यति, तथा च पूर्णं युगं उद्घाटयिष्यति अस्माकं कृते अवसरानां।